essence

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। सत्त्वम्
  • २। सारः

व्याकरणांशः[सम्पाद्यताम्]

१। नपुंसकलिङ्गम् २। पुल्लिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

साधाराणजनेभ्यः भगवत्गीतायाः पूर्णसत्त्वं आदिशङ्करेण रचितम् भजगॊविन्दं इति ग्रन्थे लभ्यते ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=essence&oldid=482953" इत्यस्माद् प्रतिप्राप्तम्