export

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • निर्यातः

व्याकरणांशः[सम्पाद्यताम्]

पुल्लिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

भारतस्य निर्यातानां चायं मुख्यं भवति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : निर्यातम् । विधिद्वारा दत्तांशस्य प्रारूपान्तरे स्थापनं, येन अन्यविधि: तं दत्तांशं पठितुं शक्नुयात् । To save data in a format that another program can read. export -v निर्+या २-प (निर्यापयति) ।

"https://sa.wiktionary.org/w/index.php?title=export&oldid=482983" इत्यस्माद् प्रतिप्राप्तम्