fatal

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • प्राणहरः

व्याकरणांशः[सम्पाद्यताम्]

विशेषणम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। औषधं रोघान् उपशमनं करोति । किन्तु मात्राधिकं स्यात् प्राणहारः अपि भवेत् । २। मलेषियादेशविमानस्य आधुनिकः प्राणहरः च अपघाते सर्वे यात्रिकाः एवं वैमानिकाः मृताः । अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=fatal&oldid=483030" इत्यस्माद् प्रतिप्राप्तम्