feed

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। भोजयति
  • २। पूरयति
  • ३। निवेशः

व्याकरणांशः[सम्पाद्यताम्]

१। क्रियापदम् २। क्रियापदम् ३। पुल्लिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। सर्वकारस्य पाठशालासु छात्रेभ्यः छात्राभ्यः च् माध्यान्ये निःशुल्कभोजनं भोजयन्ति । २। यदा शिशुवः बुभुक्षया क्रन्दन्ति माताः तेभ्यः सम्यक् पूरयन्ति । ३। यन्त्रशालासु यदि उत्तमनिवेशः अस्ति तर्हि उत्पादनं अपि श्रेष्टं भवति ।

अन्यभाषासु

ಉಣ್ಣು, ಪೋಷಿಸುವಿಕೆ,ಹಸಿರು ಬೆಳೆ

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=feed&oldid=483045" इत्यस्माद् प्रतिप्राप्तम्