filter

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। शोदयति
  • २। शोधनी

व्याकरणांशः[सम्पाद्यताम्]

१। क्रियपदम् २। स्त्रीलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। नालतः जलं पूरयन् पूर्वं अस्माभि: सम्यक् शोदनीयम् । २। सर्वे गृहेषु सम्प्रति सूर्म्यां (in pipe line)एव शोधनीः स्थापयन्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शोधकम् । इदं तन्त्रांशस्य अङ्गम् अथवा पृथग्विधि: स्वयंकारितया दत्तांशस्य परिशोधनं करोति । Any software feature or program that functions automatically to screen data

"https://sa.wiktionary.org/w/index.php?title=filter&oldid=483063" इत्यस्माद् प्रतिप्राप्तम्