firm

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। दृढः
  • २। व्यवसायप्रतिष्ठानम्
  • ३। उद्यॊगसंस्था

व्याकरणांशः[सम्पाद्यताम्]

१। विशेषणम् २। बनपुंसकलिङ्गम् ३। स्त्रीलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। मोदिसर्वकारेण पाकिस्थानं श्रिलन्का च दॆशौ प्रति दृढसंकल्पः भविष्यति इति जानाः इच्छन्ति । २। भारतस्य श्रॆष्ठव्यवसायप्रतिष्ठेषु टाटा स्टील् अपि अस्ति । ३। बॆङ्गलूरु नगरॆ ऎ टि पि ल् नाम उद्यॊगसंस्था अस्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=firm&oldid=483075" इत्यस्माद् प्रतिप्राप्तम्