flow

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। प्रवहति
  • २। प्रवाहः

व्याकरणांशः[सम्पाद्यताम्]

१। क्रियापदम् २। पुल्लिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। भारतदेशे नर्म्मदा तप्ति नद्यौ एव पूर्वतः पश्चिमप्रति प्रवहतः । २। हिमालयप्रदेसॅ गङ्गानद्याः प्रवाहः अति वेगेन अस्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=flow&oldid=483097" इत्यस्माद् प्रतिप्राप्तम्