focus

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। केन्द्रबिन्दुः
  • २। केन्द्रीकरोति

व्याकरणांशः[सम्पाद्यताम्]

१। पुल्लिङ्गम् २। क्रियापदम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। भारते नुतनसर्वकारस्य केन्द्रबिन्दुः प्रतिवेश्यदेशेन समीचीनसम्बन्धान् भवेत् । २। पारीस्नगरं नव्यतायाः लोकस्य केन्द्रबिन्दुः । ३। छात्रकाले शिक्षा एव केन्द्रकरणीया ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अवधानम् । लक्ष्यम् । चित्रमाध्यमेषु, कीलफलकात् निवेशं स्वीकरणाय कस्यचित् गवाक्षस्य उत्तेजनम् । In a graphical user interface (GUI), the activation of a window so that it is ready to receive keyboard input

"https://sa.wiktionary.org/w/index.php?title=focus&oldid=483104" इत्यस्माद् प्रतिप्राप्तम्