कूप

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अकारान्तम् पुल्लिम्गम्

जलशयम्

अनुवादाः[सम्पाद्यताम्]

आम्गलम्-kindness sympathy pity मलयालम्-കരുണ,ദയ അനുകമ്പ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूप, त् क दौर्ब्बल्ये । (अदन्तचुरां--परं--अकं--सेट् ।) अयं षष्ठस्वरी । इति त्रिलोचनः ॥ सप्तमखरी । इति कविकल्पद्रुमटीकायां दुर्गादासः ॥

कूपः, पुं, (कु ईषत् आपी यत्र । “ऋक्पूरित्यः” । ५ । ४ । ७४ । ऊदनोरित्यत्र दीर्घनिर्द्देशादन्यत्रा- प्यूदिति वा । यद्वा कुतन्ति मण्डूकाः अत्र । “कुपु भ्याञ्च” । उणां ३ । २७ इति पो दीर्घश्च ।) स्वना- मख्यातो जलाधारः ॥ कूया इति पात्कूया इति च भाषा । तत्पर्य्यायः । अन्धुः २ प्रहिः ३ उद- पानम् ४ । इत्यमरः । १ । १० । २६ ॥ अवटः ५ कोट्टारः ६ । इति जटाधरः ॥ कात्तः ७ कर्त्तः ८ वज्रः ९ काटः १० खातः ११ अवतः १२ क्रिविः १३ सूदः १४ उत्सः १५ ऋष्यदात् १६ कारोत- रात् १७ कुशेषः १८ केवटः १९ । इति वेद- निघण्टौ ३ अध्याये त्रयोदशकूपनामानि ॥ तस्य लक्षणं यथा, -- “भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः । बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौपमुच्यते” ॥ इति भावप्रकाशः ॥ तज्जलगुणाः । वातकफ- नाशित्वम् । अग्निदीपनत्वम् । लघुत्वम् । पित्त- वर्द्धनत्वम् । क्षारत्वम् । शीतकाले उष्णत्वम् । उष्णकाले शीतत्वम् । वसन्तकाले प्रशस्तत्वञ्च । इति राजवल्लभः ॥ (“रूक्षं कफघ्नं लवणात्मकञ्च सन्दीपनं पित्तकरं लघूष्णम् । कूपोदकं वातहरं प्रदिष्टं हितं न शस्तं शरदो वदन्ति” ॥ इति हारीते प्रथमस्थाने ७ अध्याये ॥ कूपादिकरणफलादिकं जलाशयतत्त्वधृतादित्य- पुराणवचनम् । यथा, -- “सेतुबन्धरता ये च तीर्थशौचरताश्च ये । तडागकूपकर्त्तारो मुच्यन्ते ते तृषाभयात्” ॥ विष्णौ च । “अथ कूपकर्त्तुस्तत्प्रवृत्ते पानीये दुष्कृतार्द्धं विनश्यति” । तत्प्रवृत्ते कृतकूपा- दुत्थिते । विष्णुधर्म्मोत्तरे च । “तडागकूपकर्त्तारस्तथा कन्याप्रदायिनः । छत्रोपानहदातारस्ते नराः स्वर्गगामिनः” ॥ तथा, नन्दिकेश्वरपुराणे । “यो वापीमथवा कूपं देशे तोयविवर्ज्जिते । खानयेत् स दिवं याति विन्दौ विन्दौ शतं समाः” ॥ तत्संस्कारकर्त्तुरपि फलमुच्यते विष्णौ । यथा, -- “कूपारामतडागेषु देवतायतनेषु च । पुनः संस्कारकर्त्ता च लभते मौलिकं फलम्” ॥ परं जलशून्यदेशखनने एव प्रतिष्ठा न तु पङ्को- द्धारमात्रे । “अजले जलमुत्पाद्य” इति वचनात् ॥) गर्त्तः । गुणवृक्षः । नदीमध्यस्थितो वृक्षः पर्व्वतो वा । इत्युणादिकोषः । कूपकः । कूपा इति भाषा । मृन्मानम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूप पुं।

कूपः

समानार्थक:अन्धु,प्रहि,कूप,उदपान

1।10।26।2।3

आहावस्तु निपानं स्यादुपकूपजलाशये। पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा॥

अवयव : कूपस्यान्तरे_रज्ज्वादिधारणार्थदारुयन्त्रः,कूपमुखे_इष्टकादिभिर्बद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कू(कु)प¦ दौर्बल्ये अद॰ चुरा॰ उभ॰ अक॰ सेट्। कू(कु)पय-ति--ते अचुकू(कु)पत् त। कू(कु)पयां बभूप आस च-कार चक्रे।

कूप¦ पु॰ ईषत् आपो यत्र अच् समा॰, कुवन्तिमण्डूकाः अस्मिन् कू--पक दीर्घश्च वा।

१ खनामख्याते[Page2165-a+ 38] जलाधार, अमरः तल्लक्षणं भावप्र॰ उक्तं यथा।
“भूमौखातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः। बद्धो-ऽबद्धः स कूपः स्यात् तदम्भः कौपमुच्यते। कौपंपयोयदि स्वादु त्रिदोषघ्नं हितं लघु। तत् क्षारंकफवातघ्नं दीवनं पित्तकृत् परम्”। कूपस्येदम् अण्। कौप तत्सम्बन्धिनि त्रि॰ स्त्रियां ङीप्।
“प्रायेणास्यशिशोः पिता न विरसाः कौपीरपः पास्यति” सा॰ द॰। कूपादिकरणफलादिकम् जलाश॰ त॰
“सेतुबन्धरता ये चतीर्थशौचरताश्च ये। तडागकूपकर्त्तारोमुच्यन्ते तेतृषाभयात्” आदित्य पु॰।
“अथ कूपकर्त्तुस्तत्प्रवृत्तेप्रानीये दुष्कृतार्द्धं विनश्यति” विष्णुः। तत्प्रवृत्तेकृतकूपादुत्थिते।
“तडागकूपकर्त्तारस्तथा कन्या-प्रदायिनः। छत्रोपानहदातारस्ते नराः स्वर्गगामिनः” विष्णुध॰।
“यो वापीमथ वा कूपं देशे तोयविवर्ज्जिते। खानयेत् स दिवं याति विन्दौ विन्दौ शतं समाः” नन्दिपुं॰
“कूपारामतडागेषु देवतायतनेषु च। पुनः संस्कारकर्त्ता च लमते मौलिकं फलम्” विष्णुः
“संस्कार-विधौ
“अजले जलमुऽपाद्य इति वचनात् जलशून्य-देशखनन एव प्रतिष्ठा न तु पङ्कोद्धारमात्रे।
“प्रासादे-ऽप्येवमेवं स्यात् कूपवापीषु गम्यते” जलाश॰ त॰ धृतवचनाच्च तत्र वास्तुयागः कार्य्यः। तज्जलञ्च
“शीत-काले भवेदुष्णं ग्रोष्मकाले सु शीतलम्। वसन्ते तु प्रश-स्तं स्यात् कालभेदात् गुणत्रयम्” राजवल्लभः
“प्रेक्षादि॰चतुरर्थ्यं इनि। कूपिन् तत्सन्निकृष्टदेशादौ त्रि॰स्त्रियां ङीप्।

२ गर्त्ते उणादिकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूप¦ r. 10th cl. (कूपयति)
1. To be weak.
2. To weaken: see कुप।

कूप¦ m. (-पः)
1. A well.
2. A hole, a hollow.
3. A mast.
4. A tree or rock in the midst of a river. f. (-पी)
1. A small well.
2. The navel.
3. A flask, a bottle. E. कु to sound, (frogs croaking in a well, &c.) and प Unadi affix: the vowel is made long; also कूपक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपः [kūpḥ], [कुवन्ति मण्डूका अस्मिन्, कु-पक् दीर्घश्च Uṇ.3.27]

A well; कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् Bh.2.49; so नितरां नीचो$स्मीति त्वं खेदं कूप मा कदापि कृथाः । अत्यन्तसरस- हृदयो यतः परेषां गुणग्रहीतासि Bv.1.9.; प्रोद्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः Bh.3.88.

A hole, cave, hollow, cavity; as in रोमकूप; Śi.7.74.

A leather oil-vessel.

A post to which a ship is moored.

A tree or rock in the midst of a river.

A mast.

A pore, root; हृष्यन्ति रोमकूपाणि Mb.6.112.16; Śi.13.13.

पी A small well.

A flask, bottle.

The navel.-Comp. -अङ्कः, -अङ्गः horripilation. -कच्छपः, म (मा) ण्डूकः -की (lit.) a tortoise or frog in a well; (fig.) an inexperienced person, one who has had no experience of the world at large, a man of limited ideas who knows only his own neighbourhood; oft. used as a term of reproach; यद्यसौ कूपमाण्डूकि तवैतावति कः स्मयः Bk.5.85.-कारः, -खानकः a well-digger; कूपखानकवदेतद् भविष्यति Mbh. on P.1.1.1; Rām.2; कूपखानकवत्प्राप्ते फले दोषं निहन्ति च Ks.66.134. -चक्रम् A water weeel. -दण्डः a mast; क्षोणीनौ कूपदण्डः Dk.1.1. -यन्त्रम् a water-wheel, a contrivance for raising water from a well. -यन्त्रघटी-घटिका a bucket or pot attached to the water-wheel to draw up water. ˚यन्त्रघटिकान्याय see under न्याय. -स्थानम् A well; दशकुली वाटं कूपस्थानम् Kau. A.2.4; एष क्रीडति कूपयन्त्रघटिका- न्यायप्रसक्तो विधिः Mk.1.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूप m. (fr. 1. कुand अप्? ; See. अनूप, द्वीप) , a hole , hollow , cave RV. i , 105 , 17 AV. S3Br. etc.

कूप m. a pit well S3a1n3khGr2. Mn. Mr2icch. etc.

कूप m. a post to which a boat or ship is moored L.

कूप m. a mast L.

कूप m. a tree or rock in the midst of a river L.

कूप m. a leather oil vessel L.

कूप m. = मृन्-मानL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūpa^1 : m.: A sacred well, not named, in the Gaṅgā.

Situated near the Gaṅgāhrada; there are three crores of tīrthas in that well (tisraḥ koṭyas tu tīrthānāṁ tasmin kūpe); by bathing there one goes to heaven 3. 81. 153. [See Udapāna and Kūpa^2 ]


_______________________________
*1st word in right half of page p314_mci (+offset) in original book.

Kūpa^2 : m.: A sacred well, not named.

It is near the sacred place called Jyeṣṭhasthāna 3. 83. 59-60; described as famous (viśruta) 3. 83. 60; all the four oceans are present in this Kūpa; by bathing there (upaspṛśya) and by circumambulating it (kṛtvā cāpi pradakṣiṇam), a person who has controlled his self (niyatātmā) is purified and acquires the highest state (after death) (paramāṁ gatim) 3. 83. 61. [See Udapāna and Kūpa^1 ]


_______________________________
*2nd word in right half of page p314_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūpa^1 : m.: A sacred well, not named, in the Gaṅgā.

Situated near the Gaṅgāhrada; there are three crores of tīrthas in that well (tisraḥ koṭyas tu tīrthānāṁ tasmin kūpe); by bathing there one goes to heaven 3. 81. 153. [See Udapāna and Kūpa^2 ]


_______________________________
*1st word in right half of page p314_mci (+offset) in original book.

Kūpa^2 : m.: A sacred well, not named.

It is near the sacred place called Jyeṣṭhasthāna 3. 83. 59-60; described as famous (viśruta) 3. 83. 60; all the four oceans are present in this Kūpa; by bathing there (upaspṛśya) and by circumambulating it (kṛtvā cāpi pradakṣiṇam), a person who has controlled his self (niyatātmā) is purified and acquires the highest state (after death) (paramāṁ gatim) 3. 83. 61. [See Udapāna and Kūpa^1 ]


_______________________________
*2nd word in right half of page p314_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūpa occurs in the Rigveda[१] and later literature[२] denoting an artificial hollow in the earth, or pit. In some cases they must have been deep, as Trita in the myth is said to have fallen into one from which he could not escape unaided.[३]

  1. i. 105, 17.
  2. Av. v. 31, 8;
    Satapatha Brahmaṇa, iii. 5, 4, 1;
    iv. 4, 5, 3;
    vi. 3, 3. 26, etc.;
    Jaiminīya Brāhmaṇa, i. 184. etc. The adjective kūpya, ‘being in a hole,’ occurs frequently in the later Saṃhitās.
  3. Macdonell, Vedic Mythology, p. 67.
"https://sa.wiktionary.org/w/index.php?title=कूप&oldid=496980" इत्यस्माद् प्रतिप्राप्तम्