चटुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटुलः, त्रि, (चटतीति । चट् + बाहुलकादुलच् । यद्वा, चटु + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति मत्वर्थे लच् ।) चञ्चलः । इति हेमचन्द्रः । ६ । ९१ ॥ (यथा, रघुः । ९ । ५८ । “त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥”) सुन्दरः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटुल¦ त्रि॰ चट--उलच्।

१ चञ्चले, चपले हेमच॰।

२ वि-द्युति स्त्री जटाधरः।
“मदेन किञ्चिच्चटुलालसानां”
“आयस्तमैक्षत जनश्चटुलाग्रपादम्” चञ्चूग्रदष्टचटु-लाहिपताकयाऽन्ये” भाघः।
“त्रासातिमात्रचटुलैःस्मरतः सुनैत्रैः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटुल¦ mfn. (-लः-ला-लं)
1. Tremulous, trembling.
2. Shaking, moving.
3. Beautiful. f. (-ला) Lightning. E. चट् to hurt, to break, and उलच् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटुल [caṭula], a. [चट्-उलच्]

Trembling, tremulous, unsteady, moving about, shaking; आयस्तमैक्षत जनश्चटुलाग्र- पादम् Śi.5.6; त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः R.9.58; चटुल- शफरोद्वर्तनप्रेक्षितानि Me.42; Mu.324; मदेन किंचिच्चटुलालसानाम् Śi.4.6,5.1,13.

Fickle, inconstant (as a lover &c.); किं लब्धं चटल त्वयेह नयता सौभाग्यमेतां दशाम् Amaru.14; चटुलप्रेम्णा दयितेन 71.

Fine, beautiful, agreeable; इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् Gīt.1. -ला Lightning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटुल mfn. ( g. सिध्मा-दि)trembling , movable , shaking , unsteady Ragh. Megh. Ka1d. Bhartr2. etc.

चटुल mfn. kind , fine , sweet , S3a1ntis3. i , 21 Gi1t. x , 9

चटुल n. pl. sweet or flattering words VarBr2S. lxxiv , 16

"https://sa.wiktionary.org/w/index.php?title=चटुल&oldid=353696" इत्यस्माद् प्रतिप्राप्तम्