ज्या

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः अमरः - [१]

  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. वसुधा,
  5. गोत्रा,
  6. इला,
  7. भूतधात्री,
  8. सागराम्बरा,
  9. अनन्ता,
  10. स्थिरा
  11. वसुन्धरा
  12. विपुला
  13. क्षमा,
  14. अचला
  15. विश्वम्भरा,
  16. सर्वंसहा
  17. उर्वी,
  18. क्षोणी,
  19. पृथ्वी,
  20. क्षितिः
  21. मही
  22. धात्री,
  23. कुम्भिनी,
  24. भूमिः,
  25. मेदिनी,
  26. गह्वरी
  27. धरणी,
  28. काश्यपी,
  29. वसुमती,
  30. धरित्री
  31. जगती
  32. पृथिवी
  33. अवनिः
  34. कुः
  35. गौः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्या, गि जरायाम् । इति कविकल्पद्रुमः ॥ (क्र्यां- परं-अकं-अनिट् ।) जरा गतबहुवयोभावः । गि, जिनाति वृद्धः । जीनः । इति दुर्गादासः ॥

ज्या, स्त्री, (ज्या + अन्येभ्योऽपीति डस्ततष्टाप् ।) धनुर्गुणः । तत्पर्य्यायः । मौर्व्वी २ शिञ्जिनी ३ गुणः ४ इत्यमरः । २ । ८ । ८५ ॥ शिञ्ज्या ५ जीवा ६ पतञ्चिका ७ । इति शब्दरत्नावली ॥ गव्या ८ वाणासनः ९ द्रुणा १० । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । २२६ । २० । “जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥”) माता । वसुधा । इति मेदिनी । ये, २ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्या स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।2।2।5

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

ज्या स्त्री।

ज्या

समानार्थक:मोर्वी,ज्या,शिञ्जिनी,गुण

2।8।85।1।4

लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः। स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम्.।

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्या¦ जरायां क्य्रा॰ प्वा॰ पर॰ अक॰ अनिट्। जिनाति अ-ज्यासीत्। जिज्यौ जिज्यतुः। जिनः।

ज्या¦ स्त्री ज्या--अघ्न्या॰ यक् नि॰।

१ घनुर्गुणे अमरःतस्य निरन्तराकर्षणेन धनुषो जराकरणात्तथात्वम्।

२ वसुधायां तस्याः प्रतिक्षणं क्षीयमानत्वात् तथात्वं

३ मातरि स्वप्रसवेन तस्याः वयोहानेस्तथात्वम्मेदि॰। गोलक्षेत्रान्तर्गते धनुराकारक्षेत्रस्थकेन्द्रस्थानात्उभयपार्श्वसंलग्ने

४ सरलरेखाभेदे। क्रमज्याशब्दे

२३

०३ पृ॰ जीवाशब्दे

३१

३५ पृ॰ दृश्यम्। ताश्च चतुर्विं शतिसंख्यि-कास्तत्र क्रमज्याशब्दे उक्तावशिष्टा उत्क्रमज्यामानसंख्या-ङ्काश्च सू॰ सि॰ उक्ता यथा
“मुनयोरन्ध्रयमलारसषट्कामुनीश्वराः”। द्व्यष्टैकारूपषड्दस्राः सागरार्थहुताशनाः। खर्तुवेदानवाद्र्यर्थादिङ्नगास्त्र्यर्थकुञ्जराः। नगाम्बरवि-यच्चन्द्रारूपधरणिशङ्कराः। शरार्णवहुताशैकाभुजङ्गाक्षिशरेन्दवः। नवरूज्पमहीर्ध्रैकागजैकाङ्कनिशाकराः। गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः। वस्वर्णवार्धय-[Page3160-a+ 38] मलास्तुरङ्गर्तुनगाश्विनः। नवाष्टनवनेत्राणि पावकैकय-माग्नयः। गजाग्निसागरगुणा उत्क्रमज्यार्द्धपिण्डकाः”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्या¦ r. 9th cl. (जिनाति) To decay, to be or become old. क्य्रा० प्वा० पर० अक० अनिट् |

ज्या¦ f. (ज्या)
1. A mother.
2. The earth,
3. A bowstring.
4. The chord of an are. E. ज्या to become old, to decay, affixes अघ्न्या० यक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्या [jyā], 9 P. (जिनाति)

To overpower, oppress.

To grow old.

Ā. (जीयते) To be oppressed.

ज्या [jyā], 1 A bow-string; विश्रामं लभतामिदं च शिथिलज्याबन्ध- मस्मद्धनुः Ś.2.6; R.3.59;11.15;12.14.

The chord of an arc.

The earth.

A mother.

Overpowering force or strength.

Excessive demand, importunity.

A kind of wooden stick (शम्या).

The rear of the army; ज्या भूमिमौर्व्योः शम्यायां वाहिन्याः पृष्ठभागके । Nm. Hence ˚घातवारणम् A handguard used by the archers and ˚घोषः The twanging of the bow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्या (See. जि) cl.9 P. जिनाति( Pot. नीयात्; p. नत्; pf. जिज्यौ; fut. ज्यास्यतिPa1n2. 6-1 , 16f. ; ind.p. -ज्याय, 42 ) Ved. to overpower , oppress , deprive any one( acc. )of property( acc. ) RV. AV. etc. ; (derived fr. ज्यायस्, " senior ") to become old Dha1tup. xxxi , 29 : cl.4 A1. जीयतेor Pass. यते, Ved. to be oppressed or treated badly , be deprived of property (or everything , सर्व-ज्यानिम्TS. vii ) RV. etc. : Caus. ज्यापयति, to call any one old Pa1n2. 3-1 , 21 Siddh. 46 : Desid. ( p. जिज्यासत्)to wish to overpower RV. x , 152 , 5 : Intens. जेजीयतेPa1n2. 6-1 , 16 Ka1s3. ; See. परि-; ? .

ज्या f. = ?See. परम-या

ज्या f. excessive demand S3Br. v , 4 , 5 , 4.

ज्या f. a bow-string , ? RV. AV. VS. etc.

ज्या f. (in geom. ) the chord of an arc

ज्या f. = ज्या-र्धSu1ryas.

ज्या f. See. अधि-, उज्-, परम-, वि-and स-ज्य

ज्या f. एक-, क्रम-, क्रान्ति-.

ज्या f. the earth L.

ज्या f. a mother L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyā is the regular word for ‘bowstring’ in the Rigveda[१] and later.[२] The making of bowstrings was a special craft, as is shown by the occurrence of the Jyā-kāra, or ‘maker of bowstrings,’ among the victims at the Puruṣamedha, or human sacrifice, in the Yajurveda.[३] The bowstring consisted of a thong of ox-hide.[४] It was not usually kept taut,[५] but was specially tightened when the bow was to be used.[६] The sound of the bowstring (jyā-ghoṣa) is referred to in the Atharvaveda.[७]

Cf. Ārtnī.

  1. iv. 27, 3;
    vi. 75, 3;
    x. 51, 6, etc.
  2. Av. i. 1, 3;
    v. 13, 6;
    vi. 42, 1;
    Vājasaneyi Saṃhitā, xvi. 9;
    xxix. 51, etc.
  3. Vājasaneyi Saṃhitā, xxx. 7;
    Taittirīya Brāhmaṇa, iii. 4, 3, 1.
  4. Rv. vi. 75, 3;
    Av. i. 1, 3. In the Epic the bowstring is made of hemp (maurvī);
    Hopkins, Journal of the American Oriental Society, 13, 271.
  5. Av. vi. 42, 1.
  6. Rv. x. 166, 3.
  7. v. 21, 9.

    Cf. Zimmer, Altindisches Leben, 298 299.
"https://sa.wiktionary.org/w/index.php?title=ज्या&oldid=499785" इत्यस्माद् प्रतिप्राप्तम्