यज्ञमुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञमुख/ यज्ञ--मुख n. mouth i.e. commencement of or introduction to a -ssacrifice TS. Br.

"https://sa.wiktionary.org/w/index.php?title=यज्ञमुख&oldid=373974" इत्यस्माद् प्रतिप्राप्तम्