पांसुः

विकिशब्दकोशः तः
पांसुः

संस्कृतम्[सम्पाद्यताम्]

  • प्रांसुः, अवकरः, रेणुः, किरणः, क्षोदः, अमतः, अवध्वंसः, आसः, क्षितिकणः, क्षितिक्षोदः, गुण्डकः, परागः, पांसुः, मेदिनीद्रवः, वातकेतुः, वायुकेतुः, रजः, संकरः।


नामः[सम्पाद्यताम्]

  • पांसुः नाम रजः, रेणुः।

पांसुः

अनुवादाः[सम्पाद्यताम्]

  1. आङ्ग्लम्- dust ,powder
  2. मलयाळम्- പൊടി, ധൂളി
  3. हिन्दी-बुरादा
  4. तेलुगु-దుమ్ము
  5. कन्नड-ದೂಳಿ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसुः, पुं, (पंसयतीति । पसि नाशने + “अर्ज्जि- दृशिकमीति ।” उणां । १ । २८ । इति कुर्दीर्घश्च ।) घूलिः । (यथा, हेः रामायणे । २ । ८० । ९ । “अपरे पूरयन् कूपान् पांसुभिः श्वभ्रमायतम् । निम्नभागांस्तथैवाशु समांश्चक्रुः समन्ततः ॥”) चिरसञ्चितगोमयम् । इत्युणादिकोषः भरतश्च ॥ सार इति माषा ॥

"https://sa.wiktionary.org/w/index.php?title=पांसुः&oldid=509026" इत्यस्माद् प्रतिप्राप्तम्