ध्वान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्तम्, क्ली, (ध्वन + “क्षुब्धस्वान्तध्वान्तेति ।” ७ । २ । १८ । इति क्तप्रत्ययेन निपातनात् साधुः ।) अन्धकारः । इत्यमरः । १ । ८ । ३ ॥ (यथा, भागवते । ३ । ८ । २४ । “फणातपत्रायुतमूर्द्धरत्न- द्युभिर्हतध्वान्तयुगान्ततोये ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्त नपुं।

अन्धकारः

समानार्थक:अन्धकार,ध्वान्त,तमिस्र,तिमिर,तमस्,अन्ध,वृत्र

1।8।3।1।2

अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः। ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः॥

 : घनान्धकारः, क्षीणतमस्, व्यापकतमस्

पदार्थ-विभागः : , अभावः, तेजोभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्त¦ न॰ ध्वन--क्त। क्षुब्धस्वान्तेत्यादिना पा॰ अन्धकारे नि॰।

१ तमसि अमरः। अन्यत्र ध्वनित इत्येव शब्दयुक्ते। ध्वान्तमस्त्यस्य अच्।

२ तमःप्रधाने नरकभेदे च शब्दार्थचि॰

३ मरुद्भेदे धुनिशब्दे यजु॰ वाक्यं दृश्यम्
“ध्वान्तारिं सर्व-पापघ्नं प्रणतोऽस्मि दिवाकरम्” सूर्यनतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्त¦ n. (-न्तं) Darkness. E. ध्वन् to sound, क्त affix deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्तम् [dhvāntam], Darkness; ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमा- लिङ्गति Gīt.11; N.19.42; Śi.4.62.

Hell (नरक) ध्वान्तं न याह्यकरुणेन यमेन दूरम् Bhāg.6.14.55.

the quality of darkness or ignorance (तमोगुण). -Comp. -उन्मेषः, -वित्तः a fire-fly. -जालम् the cover of night.

शात्रवः, अरातिः the sun.

the moon.

fire.

the white colour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान्त m. N. of a wind TS.

ध्वान्त mfn. (1. ध्वन्See. Pa1n2. vii , 2 , 18 ), covered , veiled , dark

ध्वान्त n. darkness , night RV. etc. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the names in the third Marut गण. वा. ६७. १२६. [page२-190+ ३१]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhvānta is the name of some wind in the Yajurveda Saṃhitās[१] and later.[२]

  1. Taittirīya Saṃhitā, i. 7, 7, 2;
    Vājasaneyi Saṃhitā, xxxix. 7.
  2. Taittirīya Brāhmaṇa, ii. 7, 16, 1;
    Taittirīya Āraṇyaka, iv. 24, 1;
    25, 1.
"https://sa.wiktionary.org/w/index.php?title=ध्वान्त&oldid=473735" इत्यस्माद् प्रतिप्राप्तम्