जेह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेह, ङ ऋ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) ङ, जेहते जिजेहे । ऋ, अजिजेहत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेह¦ यत्ने भ्वा॰ आत्म॰ अक॰ सेट्। जेहते अजेहिष्ट। ऋदित् अजिजेहत् त।
“पात्रमृभवो जेहमानम्” ऋ॰

१ ।

११

० ।


“जेहमानं प्रयतमानम्” भा॰। निरुक्तेअस्य गतिकर्मतोक्ता
“ददृशानपवेर्जेहमानस्य” ऋ॰

१० ।

३ ।

६ । क्वचित् व्याप्त्यर्थताऽपि
“सुगेभिररेणुभिर्जेह-मानं पतत्त्रि” ऋ॰

१ ।

१६

३ ।

६ ।
“जेहमानं यज्ञदेशं व्याप्नु-वत्” भा॰। गत्यर्थकधातोः प्राप्त्यर्थकत्वात् प्राप्त्यर्थतापि।
“ये तातृषुर्देवत्रा जेहमानाः” ऋ॰

१० ।

१५ ।

९ ।
“जेह-{??}नाः प्राप्ताः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेह (ऋ) जेहृ¦ r. 1st cl. (जेहते)
1. To resolve, to attempt resolutely, to endeavour diligently or perseveringly.
2. To go, to move. E. भ्वा-आ- अक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=जेह&oldid=388134" इत्यस्माद् प्रतिप्राप्तम्