पत्त्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्रिन्¦ त्रि॰ पत्त्र + अस्त्यर्थे इनि।

१ पर्णयुक्ते

२ शरे पु॰

३ खगे अमरः

४ श्येनखगे

५ वृक्षे च पु॰ राजनि॰

५ पर्वतेपु॰ मेदि॰

६ ताले

७ श्वेतकिणिहीवृक्षे

८ गङ्गपत्त्र्यां

९ पाठायाञ्च राजनि॰

१० पल्लवे स्त्री शब्दच॰ ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्रिन् mfn. having wings or feathers or leaves MBh. Ka1v. etc.

पत्त्रिन् m. a bird ( esp. a hawk or falcon L. ) Hariv. Ka1lid.

पत्त्रिन् m. an arrow MBh. Hariv.

पत्त्रिन् m. a mountain L.

पत्त्रिन् m. possessing a carriage or driving in one L.

पत्त्रिन् m. a chariot L.

पत्त्रिन् m. a tree L.

पत्त्रिन् m. the wine-palm L.

पत्त्रिन् m. a species of Achyranthes L.

पत्त्रिन् m. a species of creeper and other plants L.

"https://sa.wiktionary.org/w/index.php?title=पत्त्रिन्&oldid=412299" इत्यस्माद् प्रतिप्राप्तम्