नागरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरी, स्त्री, (नगरे भवा । नगर + अण् + ङीप् ।) स्त्रुही । इति शब्दचन्द्रिका ॥ विदग्धा नारी । यथा, उद्धदूतः । “हन्ताभीरीः स्मरतु स कथं संवृतो नागरीभिः ॥” नागरपत्नी । नगरभवे, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरी¦ स्त्री नागेभ्यो राति ददाति अत्र रा--घञर्थे कगौरा॰ ङीप्।

१ स्नुहीवृक्षे शब्दच॰ तस्यां नागपञ्चमी-शब्दे नागपूजनस्योक्तत्वात्तस्यास्तथात्वम्। नगरे भवःअण् ङीप्।

२ विदग्धायां नार्य्याञ्च
“हन्ताभीरीं स्मरतुस कथं संवृतो नागरीभिः” उद्धवदूतम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरी f. Euphorbia Antiquorum L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वर्ण s4akti. Br. IV. ४४. ५८. [page२-220+ ३१]

"https://sa.wiktionary.org/w/index.php?title=नागरी&oldid=431707" इत्यस्माद् प्रतिप्राप्तम्