भृत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत्यः, पुं, (भ्रियते इति । भृ + “भृञोऽसंज्ञा- याम् ।” ३ । १ । ११२ । इति क्यप् । “ह्नस्वस्य पिति कृति तुक् ।” ६ । १ । ७१ । इति तुगा- गमश्च ।) दासः । इत्यमरः । २ । १० । १७ ॥ (तथास्य पर्य्यायान्तरम् । “परिकर्म्मा परिचरः सहायः परिचारकः । प्रेष्यो भत्य उपस्थाता सेवकोऽभिषवोऽनुगः ॥” इति वैद्यकरत्नमालायाम् ॥) तस्य लक्षणं यथा, -- सूत उवाच । “भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः । नियोक्तव्या यथार्थेषु त्रिविधेष्वेव कर्म्मसु ॥ भृत्यपरीक्षणं वक्ष्ये यस्य यस्य हि यो गुणः । तमिमं संप्रवक्ष्यामि यद्यदा कथितानि च ॥ यथा चतुर्भिः कनकं परीक्ष्यते तुलाघर्षणच्छेदनतापनेन । तथा चतुर्भिर्भृतकः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्म्मणा ॥” कुलशीलगुणोपेतः सत्यधर्म्मपरायणः । रूपेण सुप्रसन्नश्च राज्याध्यक्षो विधीयते ॥ मूल्यरूपपरीक्षाकृद्भवेद्रत्नपरीक्षकः । बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥ इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः । सर्व्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ बुद्धिमान् मतिमांश्चैव परचित्तोपलक्षकः । क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥ समस्तकृतशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः । शौर्य्यवीर्य्यगुणोपेतो धर्म्माध्यक्षो विधीयते ॥ पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः । शौचयुक्तः सदाचारी सूपकारः स उच्यते ॥ आयुर्व्वेदकृताभ्यासः सर्व्वज्ञः प्रियदर्शनः । आर्य्यशीलगुणोपेतो वैद्य एष विधीयते ॥ वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्व्वादपरो नित्यमेष राजपुरोहितः ॥ इति गारुडे ११२ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत्य पुं।

दासः

समानार्थक:भृत्य,दासेर,दासेय,दास,गोप्यक,चेटक,नियोज्य,किङ्कर,प्रैष्य,भुजिष्य,परिचारक

2।10।17।1।1

भृत्ये दासेरदासेयदासगोप्यकचेटकाः। नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत्य¦ पु॰ भृ--क्यप् तुक् च।

१ दासे

२ भरणीये त्रि॰ अमरः। भावेक्यप्

३ भरणे स्त्री टाप्।
“कुमारभृत्याकुशलैः” रघुः। निन्द्यानिन्द्यभृत्यपरीक्षा शुक्रनीतिसारे

२ अ॰ उक्ता यथा
“भृत्यं परीक्षयेन्नित्यं विश्वास्यं विश्वसेत् सदा। नैवजातिर्न च कुलं केवलं रुक्षयेदपि। कर्मशीलगुणाःपूज्यास्तथा जातिकुले न हि। न जात्या न कुलेनैवश्रेष्ठत्वं प्रतिपद्यते। विवाहे भोजने नित्यं कुलजाति-विवेचनम्। सत्यभाक् गुणसम्पन्नस्तथाभिजनवान् धनी। सुकुलश्च सुशीलञ्च सुकर्मा च निरालसः। यथा करो-त्यात्मकार्य्यं स्वामिकार्य्यं ततोऽधिकम्। चतुर्गुणेन यत्नेनकायवाङ्मानसेन च। भृत्यैव तुष्टो मृदुवाक् कार्य्य-दक्षः शुचिर्दृढः। परीपकरणे दक्षो ह्यपकारपराङ्-मुखः। खाम्यागस्कारिणं पुत्रं पितरं वापि दर्शकः। [Page4698-a+ 38] अन्यायगामिनि पत्यावतद्रूपः सुबोधकः। भाक्षेप्तातद्गिरं काञ्चित् त{??}नस्याप्रकाशकः। अदीर्थसूत्रःसत्कार्य्ये ह्यसत्कार्य्ये चिरक्रियः। न तद्भार्य्यापुत्र-मित्रच्छिद्रदर्शी कदाचन। तद्वद्बुद्धिस्तदीयेषु भार्य्या-पुत्रादिबन्धुषु। न श्लाहते स्पर्द्धते न नाभ्यसूयतिनिन्दति। नेच्छत्यन्याधिकारं हि निस्पृहो मोदतेसदा। तद्दत्तवस्त्रभूषादिधारकस्तत्पुरोऽनिशम्। भृति-तुल्य{??}यी दान्तो दयालुः शूर एव हि। तदकार्य्यस्य रहसि सूचको भृतको वरः। विपरीतगुणै-रेभिर्भृतको निन्द्य उच्यते। ये भृत्या हीनभृति{??}ये दण्डेन प्रकर्षिताः। शठाञ्च कातरा{??} समणप्रियवादिनः। मत्ता व्यसनिनश्चार्त्ता उत्कोचेष्टाश्चदेविनः। नास्तिका दाम्भिकाश्चैवासत्यबाचोऽभ्यसू-यकाः। ये चापमानिता येऽसद्वाक्यैर्मर्मणि भेदिताः। रिपोर्मित्रासेवकाश्च पूर्ववैरानुबन्धिनः। चण्डाः साह-सिका धर्महीना नैते सुसेवकाः। संक्षेपतस्तु कलितंसदसद्भृत्यलक्षणम्”। तत्परिशिष्टे सर्वभृत्यकृत्यमुक्तं यथा(
“उत्थाय पश्चिमे यामे गृहकृत्यं विचिन्त्य च। कृत्वोत्सर्गं तु विष्णु हि स्मृत्वा स्वायादनन्तरम्। प्रातः कृत्यं तु निर्वर्त्य यावत् सार्द्धमुहूर्त्तकम्। गत्वा स्वकार्य्यशालायां कार्य्याकार्य्यं विचिन्त्य च। विशङ्गया विशन्तं तु द्वाःख्यः सम्वग् निरोधयेत्। निदेशकाय विज्ञाप्य तेनाज्ञप्तः प्रमोचयेत्। दृष्ट्वाभतान्सभामध्ये राज्ञे दण्डधपः क्रमात्। निवेद्य तन्नतीःपञ्चात् तेषां स्थानानि सूचयेत्। ततो राजगृहं गत्वा-ज्ञप्तौ गच्छेच्च मन्निधिम्। नत्वा नृपं यथान्यायंविष्णुरूपमिवापरम्। प्रविश्य सानुरागस्य चित्तज्ञस्यसमन्ततः। भर्त्तुरर्द्धसने दृष्टिं कृत्वाऽन्यत्र विनिःक्षि-पेत्। अग्निं दाप्तमिवासीदेद्राजानमुपशिक्षितः। आ-शीविषमिव क्रुद्धं पभु प्राणधनेश्वरम्। यत्ने{??}पचरे-न्नित्यं नाहमस्मीति चिन्तयन्। समर्थयंश्च तत्पक्षयाधु भाषत भाषितम्। तन्नियोगेन वा ब्रूयादर्थं सुपरि-निश्चितम्। सुराप्रबन्धगौडीषु विवादे वादिनां मतम्।{??}पि{??} ब्रूयात् मर्त्तुः क्षित्पोत्तरं वचः। सदा-ऽनुद्धतवेषः।{??}पाहूतम्तु प्राञ्जलिः। तद्गा कृतनतिःश्रत्वा वस्त्रान्तारतसम्मुखः। तदाज्ञां धारयित्वादौ{??}कार्य्याणि निवदयेत्। नत्वासीतासने प्रह्वस्तत्-[Page4698-b+ 38] पार्श्वे सम्मुखाज्ञया। उच्चैःप्रहसनं कासं ष्ठीवनंकुत्सनं तथा। जृम्भणं मात्रभङ्गं वा पर्वास्फोटञ्च वर्ज-येत्। राज्ञादिष्टं तु यत् स्थानं तत्र तिष्ठेन्मुदान्वितः। प्रवीणोचितमेधावी वर्जयेदभिमानिताम्। आप-द्युन्मार्गगमने कार्य्यका{??}त्ययेषु च। अपृष्टोऽपि-हितान्वेषी ब्रूयात् कल्याणभाषितम्। प्रियं तस्यंच पथ्यञ्च वदेत् धर्मार्थकं वचः। समानवार्त्तया चापितन्नितं बोधयेत् सदा। कीर्त्तिमन्यनृपाष्णां च वदे-न्नीटिकलं तथा। दाता त्वं धार्मिकः शूरोनीतिमानसिभूपते!।{??}नीतिस्ते तु मनसि वर्त्तते न कदाचन। ये ये भ्रष्टा अनीत्या तान् तदग्रे कीर्त्तयेत् सदा। नृपेभ्या ह्यधिकोऽसीति सर्वेभ्योऽपि विशेषयेत्। परार्थंदेशकालज्ञो देशे काले च साधयेत्। परार्धनाशनंन स्यात्तथा ब्रूयात् सदैव हि। न कर्षयेत् प्रजाकार्य्य-मुपेतश्च नृपं वदा। अपि स्थाणुबदासीत शुष्यन् परि-गतः क्षुधा। जात्वेवानर्धसम्पन्नां वृत्तिं नेहेत पण्डितः। यत्कार्य्ये यो नियुक्तः स भूयात्तत्कार्य्यतत्परः। नान्याधिकारमन्विच्छेन्नाभ्यसूयेच्च केनचित्। न न्थूनंलक्षयेत् कस्य पूरयीत खशक्तितः। परोपकरणं भ्रश्यन्न-स्यान्मितकरः सदा। करिष्यामीति ते कार्य्यं नकुर्य्यात् का{??}नम्। द्राक् कुर्य्यात्तु समर्थश्चेत् स्वांशंदीर्घं न रक्षयेत्। गुह्यं कर्म च मन्त्रं च न भर्त्तुःसंप्रश्चाशयेत्। विद्वेषं च विमाशं च मनसापि नचिन्तयेत् राजा परममित्रोऽस्ति ग कालं विरिचेदिति। स्त्रीभिस्तदर्थिमिः पापैर्वैरिभूतैर्निराकृतैः। एकार्थचर्य्यंसाहित्यं संसर्गञ्च विवर्जयेत्। वेषभाषामुकरणं नकुर्य्यात् पृथिवीपतेः। सम्पन्नोऽपि च मेधावी न चस्पर्द्धेत तद्गुणैः। रागापरागौ जानीयाद्भर्तुः कुशल-कर्मकृत्। ईङ्गिताकारचेष्टाभ्यस्तदभिप्रायतां तथा। त्यजेत् विरक्तं नृपतिं रक्ते वृत्तिं तु कारयेत्। विरक्तःकारयेन्नाशं विपक्षाभ्युदयं तथा। आशावर्द्धनकं(कामच्छेदम्) कृत्वा फलनाशं करोति च। अकोपोऽपिसकोपाभः प्रसन्नोऽपि च निष्फलः। वाक्यञ्च समदंवक्ति वृत्तिच्छेदं करोति च। लक्ष्यते विमुखश्चैव गुणसं-कीर्त्तने कृते। दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि। विरक्तलक्षणं ह्येतद्रक्तस्य लक्षणं ब्रुवे। दृष्ट्वा प्रसन्नोभवति वाक्यं गृह्णाति चादरात्। कुशलादि यदिपृच्छेत् प्रदापयति आसनम्। विविक्तदर्शनं चास्य रह-[Page4699-a+ 38] श्येनं न शङ्कते। जायेत हृष्टवदनः श्रुत्वा तद्गिरम-न्तरा। अप्रियाण्यपि चान्यानि तद्युक्तान्यभिमन्यते। उपायनं च गृह्णाति स्तोकं सम्पादयेत्तथा। कथान्तरेषुस्परति प्रहृष्टवदनस्तथा। इति रक्तस्य वै लक्ष्म कर्त्तव्यंतस्य सेवनम्। तद्दत्तवस्त्रभूमादि{??} संधारयेत् सदा। न्यूनाधिके स्वाधिकारे नित्योद्युक्तो भवेत् सदा। तदर्थां तत्कृतां वार्त्तां शृणुयाद्वाषि कीर्त्तयेत्। चार-सूचकदोषेण ह्यन्यथा यदृशे नृपः। शृणुयान्मौनमा-श्रत्य तथ्यं यत्नेन मोदयेत्। आपद्गतं सुभर्त्तारंकदापि न परित्यजेत्। एकवारमथादिष्टं यत्स्थानंह्यादरेण तत्। तदिष्टं चिन्तयेन्नित्यं पालकस्याञ्जसान किम्। अप्रधानः प्रधानः स्यात्, काले चात्यन्त-सवनात्। प्रधानीऽप्यप्रधानः स्यात् सेवालस्यादिना यतः। नित्यं संसेवनरतो भृत्यो राज्ञः प्रियो भवेत्। स्वस्वाधिकारकार्य्यं यत् द्राक् कुर्य्यात् सुमाना यतः। नकुर्य्यात् सहसा कार्य्यं नीचं राजापि{??}दिशेत्। तत्कार्य्यकारकाभाये राज्ञः कार्य्यं सदैव हि। काले यदुचितंकर्त्तुं नीचमप्युत्तमोऽर्हति। यस्मिन् प्रीतो भवेद्राजातदनिष्टं न चिन्तयेत्। न दर्शयेत् स्याधिकारगौरवंतु कदाचन। परस्परं नाभ्यसूयुर्न मेदं प्राप्नुयुस्तथा। राज्ञा चाधिकृताः सन्तः स्वस्वाधिकारगुप्तये। अधि-कारिगणो राजा सद्वृत्तौ यत्र तिष्ठतः। उभौ, तत्रस्थिरा लक्ष्मीर्विपुला समुखीभवेत्। अन्याधिकार-वृत्तं तु न ब्रूयाच्छ्रुतमप्युत। राजा न शृणुयादन्यमुखतस्तु कदाचन। न बोधयन्ति च हितमहितंचाधिकारिणः। प्रच्छन्नवैरिणस्ते तु दासरूपमुपा-श्रिताः। हिताहितं न शृणोति राजा मन्त्रिसुखाच्चयः। स दस्यूराजरूपेण प्रजानां धनहारकः। सुपुष्ट-व्यवहारा य राजपुत्रैश्च मन्त्रिणः। विरुध्यन्ति च तैः साकंते तु प्रच्छन्नतस्कराः। बाला षपि राजपुत्राः नाव-मान्यास्तु मन्त्रिभिः। सदा सुबहुवाक्यैस्तु संबोध्यास्तेप्रयत्नतः। असदाचरितं तेषां क्वचित् राज्ञे न दर्शयेत्। स्त्रीपुत्रमोहो बलवान् तयोर्निन्दा न श्रेयसे। राज्ञोऽवश्य-तरं कार्य्यं प्राणसंशयितं च यत्। आज्ञापयाग्रतश्चाहंकरिष्ये तत्तु निञ्चितम्। इति विज्ञाप्य तत् कर्त्तुंप्रयतत खशक्तितः। प्राणानपि च संदद्यान्महाकार्य्येनृपस्य च। भृत्यकुटुम्बपुष्ट्यर्थं नान्यथा तु कदाचन। भृत्या धनहराः सर्वे युक्त्या प्राणहरो नृपः। युद्धादौ[Page4699-b+ 38] तु महाकार्य्ये भृत्यप्राणान् हरेन्नृपः। नान्यथा भृति-रूपेण भृत्यो राजधनं हरेत्। अन्यथा हरतस्तौ तुभवत{??}{??}नाशकौ। राजा च युवराजश्च मान्योऽमात्या-दिक्कै सदा। तद्यूनामात्येन च किं तच्छूनाधिकृतेन{??}म्। मन्त्रितुल्यप मृतको न्यूनः साहखिको मतः। न क्रीडवेद्राजसमं व्रोडिते तं विशेषयेत्।{??}राजपत्नी कन्या ह्यपि च मन्त्रिभिः। राजसम्बन्धिनःपूज्याः सुहृदश्च यथार्हतः। नृपाहूतस्तुरं गच्छेत् त्यक्त्वाकार्य्यशतं महत्। मित्रायापि न वक्तव्यं राजकत्यंसुमन्त्रितम्। भृतिं विना राजद्रव्यमदत्तं नाभिलाष-येत्। राजाज्ञया विना नेच्छेत् कार्य्य माध्यस्थिकींभृतिम्। न हि हन्यात् द्रव्यलोमात् न कार्य्यं यस्यकस्यचित्। स्वस्त्रीपुत्रधनप्राणैः काले संरक्षयेन्नृपम्। उत्कोचं नैव गृह्णीयात् नान्यथा बोधयेन्नृपम्। अन्यभा-दण्डकं भूपं नित्यं प्रबलदण्डकम्। निगृह्य बाधयेत्सम्यक् एकान्ते राज्यगुप्तये। हितं राज्ञश्चाहितंयल्लोकानां तन्न कारयेत्। नवीनकरशुक्लाद्यैर्लोकउद्विजते ततः। ”(
“भृत्यः कुर्य्यात् तु राजाज्ञां शिष्यवत् सश्रियःपतेः। न क्षिपेत् वचनं राज्ञो ह्यनुकूनं प्रियं षदेत्। रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत्। न नियुक्तोहरेद् वित्तं नोपेक्षेत् तस्य मानकम्। राज्ञश्च न तथा-कार्य्यं वेशभाषाविचेष्टितम्। अन्तःपुरचराध्यक्षो वैरभूतै-र्निराकृतेः। संसर्गं न व्रजेद् भृत्यो राज्ञो गुह्यञ्च गोप-येत्। दर्शयेत् कौशलं किञ्चिद्राजानं च विशेषयेत्। राज्ञायच्छ्रावितं गुह्यं न तल्लाके प्रकाशयेत्। आज्ञाप्यमानेवान्यस्मिन् किङ्करोमीति वा वदेत्। वस्त्रं रत्नमलङ्कारंराज्ञा दत्तं च धारयेत्। नानिर्दिष्टो द्वारि विशेन्ना-योग्यभुवि राजदृक्। जृम्भां निष्ठीवनङ्कासं{??}पंपर्य्यङ्किकाश्रयम्। भृकटीं वातसुद्गारं तत्समीपेविवर्जयेत्। स्वगुणाख्यापने युक्त्या परात्मानं{??}यो-जयेत्। शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रतातथा। चापल्यञ्च परित्याज्य नित्यं राजानुजीविना। श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना। राजसेवांततः कुर्य्याद् भूतये भूतिवर्द्धनः। नमस्कार्य्याः सदाचास्य पुत्रवल्लभमान्त्रणः। सचिवैर्नास्य विषासो राज-चित्तप्रियञ्चरेत्। त्यजेद् बिरक्तं रकात् तु वृत्तिमीहेतराजवित्। अपृष्टश्चास्य न ब्रुयात् कामं कर्य्यात तथा-[Page4700-a+ 38] पदि। आसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते। कुशलादि परिप्रश्नं सम्प्रयच्छति चासनम्। तत्कथा-श्रवणाद्धृष्टो ह्यप्रियाण्यपि नन्दते। अल्पं दत्तं प्रगृ-ह्णाति स्मरेत् तत्तु कथान्तरे। रक्तस्य राज्ञः कर्त्तव्यासेवामन्यस्य वर्जयेत्” अग्निपु॰

२२

१ अ॰। ते च दशधा तेषां प्राधान्याप्राधान्ये च तत्रैव उक्ते यथा
“पुसोधाः प्रथमं श्रेष्ठः सर्वेभ्यो राजराष्ट्रभृत्। तदनु-स्यात् प्रतिनिधिः प्रधानस्तदनन्तरम्। सचिवस्तु ततःप्रोक्तो मन्त्री तदनु चोच्यते। प्राड्विवाकस्ततः प्रोक्तःपण्डितस्तदनन्तरम्। सुमन्त्रस्तु ततः ख्यातो ह्यमात्यस्तुततःपरम्। दूतस्ततः क्रमादेते पूर्वश्रेष्ठा यथा गुणाः”। तत्करणमुहूर्त्तादि मु॰ चि॰ उक्तं यथा
“क्षिप्रे मैत्रे वित्सितार्केज्यवारे सौम्ये लग्नेऽर्के कुजेवा खलाभे। योनौ मैत्र्यां राशिपोश्चापि मैत्र्यांसेवा कार्य्या स्वामिनः सेवकेन” मु॰ चि॰।
“अथ सेव-कस्य स्वामिसेवायां मुहूर्त्तं शालिन्याह। क्षिप्रे मैत्रेइति। क्षिप्रे मैत्रे अश्विनीपुष्यहस्तचित्रानुराधामृग-रेवतीपुष्यनक्षत्रेषु, वित्सितार्केज्यबारे बुधशुक्रसूर्य्य-गुरुवारे तथा सौम्यग्रहे लग्नसंस्थे सति अर्के वाअथ वा कुजे भौमे वा खलाभे दशमैकादशस्थे सतिसेवकेन भृत्येन स्वामिनो राजादेः सेवा कार्य्या। रा-जादिदर्शनं प्रागुक्तं वेतनग्रहणकार्य्याद्यङ्गीकारूपासेवास्मिन् मुहुर्त्ते काय्यां तत्रापि स्वामिसेवकयोर्योनि-मैत्र्यां सत्याञ्च पुनः राशिपोः स्वामिसेवकयोर्यौजन्मराशी तयोर्यावधिपती तयोरपि मैत्र्यां प्रीतौ सत्यांकार्या उक्तञ्च श्रीपतिना
“शुभे विलग्ने दशमायगे च रवौकुजे वा स्ववशेन योनेः। विद्यायुधाभ्यासरतेन कार्य्यसमाश्रयः स्वामिनि सेवकेन”। कश्यपोऽपि
“दशमैकादशेसूर्य्ये कुजे वा शुभलग्नके। विद्यायुधाभ्यासयुक्तसेवा,कर्मापि सिद्ध्यति”। राशिमैत्रीसाहित्यं तु
“बभ्रूरगंश्वेणमिभेन्द्रसिंहमोत्वास्वुसंज्ञं त्वजवानरञ्च गोव्याघ्रमश्वो-त्तरमाहिषञ्च वैर नृनार्योर्मृपभृत्ययोश्चेति” वसिष्ठीक्तिमङ्गीकृत्य तुल्यन्यायत्वादत्रा{??} ग्रन्थकृता योनिमैत्रीराशिमेत्री च विवाहप्रकरणे अश्विन्यम्बुपयोरिति
“मित्राणि द्युमणेरिति वक्ष्यते” र्पा॰ धा॰। उपयमशब्दे

१२

५० पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत्य¦ mfn. (-त्यः-त्या-त्य) To be nourished or maintained. m. (-त्यः)
1. A dependent.
2. A servant, a slave.
3. A minister. f. (-त्या) Hire, wages. E. भृ to nourish, aff. क्यप्, with तुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत्य [bhṛtya], a. [भृ क्यप् तक् च] To be nourished or maintained &c.

त्यः Any one requiring to be supported.

A servant, dependant, slave.

A king's servant, minister of state; भृत्यप्रणाशो मरणं नृपाणाम् H.2.136.

A subject.

त्या Rearing, fostering, nourishing, taking care of; as in कुमारभृत्या q. v.

Maintenance, support.

A means of sustenance, food.

Wages.

Service. -Comp. -अध्यापनम् teaching the Veda for hire; Ms.11.62.

जनः a servant, dependant.

servants taken collectively. -भर्तृ m. the master of a family. -वर्गः the body of servants, household; यथावद् भृत्यवर्गस्य चिकीर्षेत् कर्म आदितः Mb.12.192.11.-वात्सल्यम् kindness to servants. -वृत्तिः f. maintenance of servants; यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये Ms.11.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत्य mfn. to be nourished or maintained

भृत्य m. one who is to be -mmaintained , a dependent , servant (also the -sservant of a king , a minister) Gr2S. Mn. MBh. etc.

भृत्य m. nursing , care of(See. कुमार-भृत्या).

"https://sa.wiktionary.org/w/index.php?title=भृत्य&oldid=306997" इत्यस्माद् प्रतिप्राप्तम्