सारणिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणिकः, त्रि, पथिकः । सरणिशब्दात् ष्णिक- प्रत्ययेन निष्पन्नः ॥ (यथा, महाभरते । १२ । ९१ । ३६ । “यदा सारणिकान् राजा पुत्रवत् परिरक्षति । भिनत्ति च न मर्य्यादां स राज्ञो धर्म्म उच्यते ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणिक¦ mfn. (-कः-की-कं) Travelling, way-faring, &c. m. (-कः) A traveller. E. सरणि a road, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणिक [sāraṇika], a. (-की f.) Travelling, journeying.

कः A traveller, wayfarer.

A travelling merchant; यदा सारणिकान् राजा पुत्रवत् परिरक्षति Mb.12.91.36. -Comp. -घ्नः a highwayman, robber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणिक m. a traveller , ( esp. ) a travelling merchant( v.l. शर्) MBh.

"https://sa.wiktionary.org/w/index.php?title=सारणिक&oldid=225274" इत्यस्माद् प्रतिप्राप्तम्