यावन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावन् [yāvan], m. Ved.

A rider, horseman.

An invader.

Going, driving &c. (at the end of comp.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावन् m. (for 2. See. p. 852 , col. 3) a rider horseman , invader , aggressor , foe R.

यावन् m. ( ifc. )going , driving , riding(See. अक्ष्ण-, अग्र-, एक-य्etc. )

यावन् in comp. for यावत्.

यावन् (for 1. See. p. 850 , col. 1) , in अ-यावन्See.

यावन् in ऋण-यावन्See.

"https://sa.wiktionary.org/w/index.php?title=यावन्&oldid=383092" इत्यस्माद् प्रतिप्राप्तम्