प्रौढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रौढम्, त्रि, (प्रोह्यते स्मेति । प्र + वह् + क्तः । सम्प्र- सारणम् । “प्रादूहोढोढ्येषैष्येषु ।” इति वृद्धिः ।) वर्द्धितम् । तत्पर्य्यायः । प्रवृद्धम् २ एधितम् ३ । इत्यमरः । ३ । १ । ७६ ॥ (यथा, मेघदूते । २७ । “त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः ॥”) प्रगल्भः । इति हेमचन्द्रः । ६ । १३१ ॥ (यथा, रघुः । ९ । ५८ । “त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रिया नयनविभ्रमचेष्टितानि ॥”) निपुणः । इति राजनिर्घण्टः ॥ (यथा, भाग- वते । ३ । २ । ९ । “ईङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्त्वताः ॥”) प्रकर्षेण ऊढश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रौढ वि।

प्रवृद्धम्

समानार्थक:प्रवृद्ध,प्रौढ,एधित,उच्छ्रित

3।1।76।2।5

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रौढ [prauḍha] ढि [ḍhi] त्वम् [tvam], (ढि) त्वम् Sublimity or felicity; यत्प्रौढित्वमुदारता च वचसां यच्चार्थतो गौरवम् Māl.1.7.

Confidence.

Arrogance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रौढ/ प्रौ See. s.v.

प्रौढ/ प्रौ mfn. (fr. प्र+ ऊढ, वह्)raised or lifted up(See. -पाद)

प्रौढ/ प्रौ mfn. grown up , full-grown Hariv. Ka1v. Ra1jat.

प्रौढ/ प्रौ mfn. mature , middle-aged (as a woman ; in Subh. बाला, तरुणी, प्रौ-ढand वृद्धाare distinguished ; See. f. below)

प्रौढ/ प्रौ mfn. married W.

प्रौढ/ प्रौ mfn. luxuriant (as a plant) Bhartr2. Ka1vya7d.

प्रौढ/ प्रौ mfn. large , great , mighty , strong Ka1v. Katha1s. Pan5cat.

प्रौढ/ प्रौ mfn. violent , impetuous (as love) Prab. Ra1jat.

प्रौढ/ प्रौ mfn. thick , dense (as darkness) Ma1lati1m.

प्रौढ/ प्रौ mfn. full (as the moon) W.

प्रौढ/ प्रौ mfn. ( ifc. )filled with , full of(See. मृदु-प्र्)

प्रौढ/ प्रौ mfn. proud , arrogant , confident , bold , audacious , impudent ( esp. said of a woman) Ka1v. BhP.

प्रौढ/ प्रौ mfn. controverted W.

प्रौढ/ प्रौ m. (in music) N. of one of the रूपकs

प्रौढ/ प्रौ m. (with शाक्तs) N. of one of the 7 उल्लासs

प्रौढ/ प्रौ n. (with ब्राह्मण)= ताण्ड्य-ब्राह्मणSa1y.

प्रौढ/ प्रौ n. a violent or impetuous woman (described as a नायिकाwho stands in no awe of her lover or husband) W.

"https://sa.wiktionary.org/w/index.php?title=प्रौढ&oldid=374652" इत्यस्माद् प्रतिप्राप्तम्