मज्जा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा, [न्] पुं, (मज्जति अस्थिष्विति । मस्ज् + “श्वन् उक्षन् पूषन् प्लीहन् क्लेदन् स्नेहन् मूर्द्धन् मज्जन्नित्यादि ।” उणा० । १ । १५८ । इति कनिन् निपात्यते च ।) वृक्षादेरुत्तमस्थिरभागः । सार इति ख्यातः । इत्यमरभरतौ ॥ फलमज्जगुणो यथा, -- “यस्य यस्य फलस्येह वीर्य्यं भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमभिनिर्द्दिशेत् ॥” इति राजवल्लभः ॥ अस्थिमध्यस्थस्नेहविशेषः । तत्पर्य्यायः । कौशिकः २ शुक्रकरः ३ अस्थिस्नेहः ४ अस्थिसम्भवः ५ । इति हेमचन्द्रः । ६ । १९ ॥ अस्थिसारः ६ तेजः ७ बीजम् ८ अस्थिजम् ९ जीवनम् १० देहसारः ११ । इति राजनिर्घण्टः ॥ अथ मज्जस्वरूप- माह । “अस्थि यत् स्वाग्निना पक्वं तस्य सारो द्रवो घनः । यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते ॥” अथ मज्जस्थानमाह । “स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः ।” इति भावप्रकाशः ॥ अस्य गुणाः । “बलशुक्ररसश्लेष्ममेदोमज्जविवर्द्धनः । मज्जा विशेषतोऽस्थ्नाञ्च बलकृत् स्नेहने हितः ॥” इति चरकः ॥ मज्जाशब्द आबन्तोऽपि । यथा । शणातसी- मूलकशिग्रुसिद्धैः पियालमज्जासहितैस्त्विति सुश्रुतः ॥ द्बयमेवाह त्रिकाण्डे भागुरिः ॥ “लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः ।” इत्यमरटीकायां भरतः ॥

मज्जा, स्त्री, (मज्जतीति । मस्ज् + अच् । अजादित्वात् टाप् ।) अस्थिसारः । इत्यमर- टीकायां भरतः ॥ अस्य गुणाः । वातनाशि- त्वम् । बलपित्तकफप्रदत्वम् । मांसतुल्यगन्धरूप- त्वञ्च । कुम्भीरमहिषमज्जागुणाः । मधुरत्वम् । बृंहणत्वम् । बल्यत्वञ्च । मज्जसत्त्वगुणौ यथा । शैत्यम् । उष्णत्वञ्च । इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा¦ स्त्री मस्ज--अच् टाप्।

१ अस्थिसारे

२ वृक्षादेः सारांशेच हेम॰।
“भल्लातकी मूलकशिग्रुसिद्धैः प्रियालमल्ला-सहितैः” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा¦ f. (-ज्जा) Marrow, pith, sap. E. मज्जन् marrow and अच्-टाप् aff.: see मज्जन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा [majjā], [मस्ज्-अच् टाप्]

The marrow of the bones and flesh.

The pith of plants.

Comp. जम् semen virile.

a kind of bdellium (भूमिजगुग्गुल). -मेहः a disease of urinary organs. -रजस् n.

a particular hell.

bdellium. -रसः semen virile. -सारः a nutmeg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मज्जा f. id. S3Br. MaitrUp. Hariv. (See. निर्मज्ज).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति. Br. IV. ४४. ९०.

"https://sa.wiktionary.org/w/index.php?title=मज्जा&oldid=434491" इत्यस्माद् प्रतिप्राप्तम्