विश्वनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वनाथः, पुं, (विश्वस्य नाथः ।) शिवः । इति शब्दरत्नावली ॥ (यथा, वैराग्यशतके । १०१ । “न गृहीतं श्रुतिहृदयं न चन गृहीतं परिप्लवं हृदयम् । इच्छामि च धाम परं गच्छामि तु विश्वनाथपुरीम् ॥” साहित्यदर्पणप्रणेता पण्डितविशेषः । यथा, साहित्यदर्पणे । “श्रीचन्द्रशेखरमहाकविचन्द्रसूनु- श्रीविश्वनाथकविराजकृतं प्रबन्धम् । साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ॥” विद्यानिवासभट्टाचार्य्यपुत्त्रः पञ्चाननोपाधिकः भाषापरिच्छेदसिद्धान्तमुक्तावलीप्रणेतापरपण्डि- तविशेषः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वनाथ¦ m. (-थः) A name of S4iva, especially as the object of peculiar adoration at Benares. E. विश्व the universe, नाथ lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वनाथ/ विश्व--नाथ m. " lord of the universe " , N. of शिव( esp. as the object of adoration at Benares See. व्श्वे-श) Inscr.

विश्वनाथ/ विश्व--नाथ m. of various authors and other men (also with कवि, चक्रवर्तिन्, दीक्षित, दैवाज्ञ, पण्डित, मिश्त्र, -राज, वाजपेयिन्etc. ) Kshiti7s3. Cat. Col.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIŚVANĀTHA : A Sanskrit literary critic who lived in India in the 14th century A.D. Sāhityadarpaṇa is the most important work of this poet of Orissa. This work on criticism in ten chapters, deals with all the aspects of a literary work.

Kuvalayāśvacarita, Raghuvilāsa, Prabhāvatī, Candra- kalā, Narasiṁharājavijaya etc. are the other works of this author. Most of these are not yet found. Kuvalayāśva- carita is a poetic work in Prākṛta and Raghuvilāsa is a great poetic work. Prabhāvatī and Candrakalā are dramas. Narasiṁharāja is a historic work.


_______________________________
*1st word in left half of page 877 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विश्वनाथ&oldid=437593" इत्यस्माद् प्रतिप्राप्तम्