दात्यौह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यौहः, पुं, स्त्री, (दित्त्यौह + स्वार्थे अण् । देविकाशिंशपेत्यादिना आत्वम् ।) दात्यूहः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यौह¦ पुंस्त्री दात्यूह + पृषी॰। दात्यूहे खगे शब्दर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यौह¦ mfn. (-हः-ही-हं) Of, relating to, or produced in the vehicle of a demon. E. दैत्य a demon, वह् to bear, affix घञ्, अण् added, and the first vowel, chagned to आ by especial rule.) m. (-हः) A gallinule. E. See दात्यूह (the radical vowel being optionally changed,) with अण् affix.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्यौह/ दा m. a gallinule VS. xxiv , 25 , 39 MaitrS. iii , 14 , 6 ( accord. to Pa1n2. 7-3 , 1 fr. दित्य-वह्).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dātyauha, a ‘gallinule,’ is mentioned in the list of victims at the Aśvamedha, or horse sacrifice, in the Yajurveda.[१] The word is clearly a variant of dātyūha, which occurs in the epics and law books.

  1. Taittirīya Saṃhitā, v. 5, 17, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 6;
    Vājasaneyi Saṃhitā, xxiv. 25. 39. Pāṇini, vii. 3. 1, derives the word from ditya-vah. Cf. Zimmer, Altindisches Leben, 91.
"https://sa.wiktionary.org/w/index.php?title=दात्यौह&oldid=473621" इत्यस्माद् प्रतिप्राप्तम्