रज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजम्, क्ली, (रञ्जयतीति । रञ्ज + अच् । निपा- तनात् सिद्धम् ।) स्त्रीकुसुमम् । इति शब्द- रत्नावली ॥

रजः, पुं, (रञ्जयतीति । रन्ज् + अच् । निपातना- न्नलोपः ।) परागः । (यथा, गो० रामायणे । ३ । ७९ । २९ । “पद्मपुष्परजोन्मिश्रो वृक्षान्तरविनिःसृतः । निश्वास इव सीताया वायुर्वाति मनोरमः ॥”) रेणुः । (“अर्थाः पादरजोपमाः ॥” इति उज्ज्वलदत्तः । ४ । २१६ ॥) गुणभेदः । आर्त्तवम् । इति जान्तवर्गे शब्दरत्नावली ॥ (स्कन्दस्य सेनाविशेषः । यथा, महाभारते । ९ । ४५ । ७१ । “दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥” विरजपुत्त्रः । यथा, विष्णुपुराणे । २ । १ । ४० । “त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ॥” वशिष्ठपुत्त्रः ऋषिभेदः । यथा, विष्णुपुराणे । १ । १० । १३ । “ऊर्ज्जायान्तु वशिष्ठस्य सप्ताजायन्त वै सुताः । रजो गात्रोर्द्ध्वबाहुश्च वसनश्चानघस्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज¦ न॰ रन्ज--क।

१ स्त्रीकुसुमे शब्दर॰।

२ परागे

३ रेणौ

४ गुणभेदे च पु॰ जान्ते शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज¦ mn. (-जः-जं)
1. Dust.
2. The pollen of flowers.
3. The menstrual excretion.
4. The second property of humanity, the quality of passion. E. रन्ज् to colour, &c., aff. अच्, and the nasal rejected; this word more commonly occurs रजस्, q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजः [rajḥ], See रजस्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज etc. See. p. 863 , col. 1.

रज m. ( g. पचा-दि)= रजस्, dust(See. नी-, वि-र्)

रज m. the pollen of flowers , Prasan3ga7bh.

रज m. the menstrual excretion (also n. ) L.

रज m. emotion , affection L. : the quality of passion Un2. iv , 216 Sch.

रज m. N. of one of स्कन्द's attendants MBh.

रज m. of a king (son of विरज) VP.

रज in comp. for रजस्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--son of Viraja and father of Ketuman (शत- jit, वि। प्।). Br. II. १४. ७०; III. 8. १९; Vi. II. 1. ४०.
(II)--son of Dhara. Br. III. 3. २२.
(III)--is राजसीवृत्ति: Leads to duhkha and तृष. Br. IV. 3. ३२-41.
(IV)--one of the seven sons of वसिष्ठ and ऊर्जा; wife मार्कण्डेयी and son Ketuman. वा. २८. ३६-37; Vi. I. १०. १३.
(V)--the quality present both in तमस् and सत्व as oil in the oil-seed and ghee in milk; it is the result of agitation in the प्रधान। वा. 3. 2; 5. १०, १२.
(VI)--son of Arija; a राजऋषि and tapassiddha. वा. ३३. ६०; ५७. १२२.
(VII)--one of the ten branches of the Rohita clan of devas. वा. १००. ९०. [page३-045+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAJA I : A warrior of Subrahmaṇya. (Śalya Parva, Chapter 45, Verse 78).


_______________________________
*3rd word in left half of page 627 (+offset) in original book.

RAJA II : A Sage. He was one of the sons born to Vasiṣṭha of Ūrjā.


_______________________________
*4th word in left half of page 627 (+offset) in original book.

RAJA (S) : One of the seven sons of Vasiṣṭha by Ūrjā, the other six being Gotra, Ūrdhvabāhu, Savana, Anagha, Sutapas, and Śukra. Holy souls, these seven were Saptarṣis in the third Manvantara. (Viṣṇu Purāṇa, Part 1, Chapter 10).


_______________________________
*1st word in right half of page 627 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रज&oldid=435951" इत्यस्माद् प्रतिप्राप्तम्