ज्ञापन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापनम्, क्ली, (ज्ञा + णिच् + भावे ल्युट् ।) बोधनम् । इति व्याकरणम् । जानान इति भाषा ॥ (यथा, राजतरङ्गिण्याम् । ४ । १८२ । “क्षितिभृद्दाक्षिणात्यानां तिर्य्यक्त्वज्ञापनाय सः । पुच्छं महीतलस्पर्शि चक्रे कौपीनवाससि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापन¦ न॰ ज्ञा--णिच्--ल्युट्। बोधने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापन¦ n. (-नं) Making known, apprising, informing. E. ज्ञा to know, causal form, णिच् ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापनम् [jñāpanam], [ज्ञा णिच्-ल्युट्] Making known, informing, teaching, announcing, indicating; क्षितिभृद्दाक्षिणात्यानां तिर्यक्त्वज्ञापनाय सः Rāj. T.4.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापन n. making known , suggesting Pat. and Ka1s3. Ra1jat. iv , 180.

"https://sa.wiktionary.org/w/index.php?title=ज्ञापन&oldid=389271" इत्यस्माद् प्रतिप्राप्तम्