साक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साकम्, व्य, सहार्थम् । इत्यमरः । ३ । ४ । ४ ॥ (यथा, कथासरित्सागरे । ४ । १३६ । “अहं जनन्या गुरुभिश्च साक- मासाद्य लक्ष्मीमवसं चिराय ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साकम् [sākam], A vegetable, herb; cf. शाक.

साकम् [sākam], ind. With, together with (with instr.); यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा Bv.2.132;1.41; Mu.3.1.

At the same time, simultaneously.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक n. = शाक2 , a vegetable , herb , culinary herb Un2. iii , 43 Sch.

"https://sa.wiktionary.org/w/index.php?title=साक&oldid=220965" इत्यस्माद् प्रतिप्राप्तम्