माला

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

v zh-min-nanमाला:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माला, स्त्री, (माति मानहेतुर्भवतीति । मा + “ऋज्रेन्द्राग्रवज्रे ।” उणा० २ । २८ । इति रन् रस्य लत्वम् टाप् च । यद्वा, मां शोभां लाति इति । ला + कः टाप् ।) श्रेणी । तत्पर्य्यायः । राजिः २ लेखा ३ तती ४ वीची ५ आली ६ आवलिः ७ पङ्क्तिः ८ धारणी ९ । इति हेमचन्द्रः । ३ । ३१५ । मूर्द्ध्नि न्यस्तपुष्पदाम । अन्यत्राप्युपचारात् ॥ तत्पर्य्यायः । माल्यम् २ स्रक् ३ । इत्यमरः । २ । ६ । १३५ ॥ मालिका ४ मालाका ५ मालका ६ । इति शब्दरत्नावली ॥ गणनिका ७ गुणा- न्तिका ८ । इति वराहपुराणम् ॥ सा त्रिविधा यथा, -- “माला तु त्रिविधा देवि ! वर्णाक्षपर्व्वभेदतः ।” इति मत्स्यसूक्तवचनम् ॥ * ॥ अथ मालानिर्णयः । तत्र करमाला । सनत्- कुमारसंहितायाम् । ‘तर्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात् ॥ तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्व्विका । पर्व्वद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत् ॥ क्रममाह । अनामामध्यमारभ्य कनिष्ठादित एव च । तर्जनीमूलपर्य्यन्तं दशपर्व्वसु संजपेत् ॥ तथा, -- अनामामूलमारभ्य कनिष्ठादित एव च । तर्जनीमध्यपर्य्यन्तमष्टपर्व्वम संजपेत् ॥ दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथादलम् ॥ तुलसीकाष्ठमालाभिर्भूषितो भ्रमते यदि । दुःस्वप्नं दुर्निमित्तञ्च न भयं शस्त्रजं क्वचित् ॥” गौतमीये पुरश्चरणप्रसङ्गे । “तथामलकसम्भूतैस्तुलसीकाष्ठनिर्म्मितैः । इत्यादि ॥ * ॥ तत्रैव । पुण्डरीकभवा माला गोपालमनुसिद्धिदा । आमलकीभवा माला सर्व्वसिद्धिप्रदा मता । तुलसीसम्भवा या तु मोक्षं वितनुतेऽचिरात् ॥ इति हरिभक्तिविलासः ॥ * ॥ * ॥ अथ रुद्राक्षमालाधारणफलादि । लिङ्गपुराणे । विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालबा । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥ संवत्सरप्रदीपे । त्रिपुरस्य वधे काले रुद्रस्याक्ष्णोऽपतंस्तु ये । अश्रुणो बिन्दवस्ते तु रुद्राक्षा अभवन् भुवि ॥ यद्यप्येकादिचतुर्द्दशमुखरुद्राक्षेषु मन्त्रफल- विशेषाः सन्ति तथापि सुलभत्वात् पञ्चवक्त्रस्य फलमन्त्रावभिधीयेते । यथा, स्कान्दे । “पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अगम्यागमनाच्चैव अभक्षस्य च भक्षणात् । मुच्यते सर्व्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माला स्त्री।

मूर्ध्निधृतकुसुमावलिः

समानार्थक:माल्य,माला,स्रज्

2।6।135।1।2

माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः। प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम्.।

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माला¦ स्त्री मल--संज्ञायां कर्त्तरि घञ्।

१ चेण्यां हेम-[Page4752-a+ 38] जपसंख्यार्थे रुद्राक्षादिवीजसघात्मके

२ माल्यभेदे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माला [mālā], [मल् संज्ञायां कर्तरि घञ्]

A garland, wreath, chaplet; अनधिगतपरिमलापि हि हरति दृशं मालतीमाला Vās.

A row, line, series, succession; गण़्डोट्टीनालिमाला Māl.1.1; आवद्धमालाः Me.9.

A group, cluster, collection.

A string, necklace; as in रत्नमाला.

A rosary, chain; as in अक्षमाला.

A streak; as in तडिन्माला, विद्युन्माला.

A series of epithets.

(In dramas) The offering of several things to obtain a wish.

A vocabulary, dictionary. -Comp. -उपमा a variety of Upamā or simile, in which one Upameya is compared to several Upamānas; e. g. अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता । मम्लौ साथ विषादेन पद्मिनीव हिमाम्भसा K. P.1. -कण्टः N. of a plant (अपामार्ग).

करः, कारः a garland-maker, florist, gardener; कृती मालाकारो बकुलमपि कुत्रापि निदधे Bv.1.54; Pt.1.22.

the tribe of gardeners. -गुणः a necklace. ˚परिक्षिप्ता a marriageable woman. -गुणा a species of venomous spider. -तृणम् a kind of fragrant grass. -दीपकम् a variety of दीपक; Mammaṭa thus defines it: मालादीपक- माद्यं चेद्यथोत्तरगुणावहम् K. P.1; see the example given ad loc. -धर a. wearing a garland. -रम् a kind of metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माला f. See. col. 3

माला f. a wreath , garland , crown Gr2S3rS. MBh. etc.

माला f. a string of beads , necklace , rosary. Ka1v. Pan5cat. (See. अक्ष-and रत्न-म्)

माला f. a row , line , streak MBh. Ka1v. etc.

माला f. a series , regular succession (with नाम्नाम्, a collection of words arrayed in a series , a vocabulary , dictionary ; See. नाम-म्)

माला f. a kind of क्रम-पाथ(See. क्रम-माला)

माला f. N. of various metres Col.

माला f. (in rhet. )a series of epithets or similes W.

माला f. (in dram. ) a series of offerings for obtaining any object of desire( S3ak. iii , 17 ) Sa1h.

माला f. (in astrol. ) a partic. दल-योग(See. ) VarBr2S. Sch.

माला f. Trigonella Corniculata L.

माला f. N. of a river MBh.

माला f. of a glossary.

माला मालिन्See. p. 813 , col. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mālā : f.: Name of a river.

Kṛṣṇa, Bhīma and Arjuna went beyond Mithilā and reached the river Mālā (and Carmaṇvatī) (atītya jagmur mithilāṁ mālāṁ carmaṇvatīm nadīm) 2. 18. 28.


_______________________________
*2nd word in right half of page p414_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mālā : f.: Name of a river.

Kṛṣṇa, Bhīma and Arjuna went beyond Mithilā and reached the river Mālā (and Carmaṇvatī) (atītya jagmur mithilāṁ mālāṁ carmaṇvatīm nadīm) 2. 18. 28.


_______________________________
*2nd word in right half of page p414_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=माला&oldid=506897" इत्यस्माद् प्रतिप्राप्तम्