ज्ञप्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्तिः, स्त्री, (ज्ञप्यते ज्ञायते ऽनयेति । ज्ञप + भावे क्तिन् । इडभावः ।) बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, कथासरित्सागरे । २५ । ५७ । “ततो दीर्घतपोवाक्यात् सम्भाव्य द्बीपगाञ्च ताम् । तज्ज्ञप्तये दाशपतेरुत्स्थलद्वीपवासिनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्ति स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।2।6

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्ति¦ स्त्री ज्ञप--भावे क्तिन्।

१ बुद्धौ अमरः

२ मारणे

३ तोषणे

४ तीक्ष्णीकरणे

५ स्तुतौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्ति¦ f. (-प्तिः) Understanding, comprehension, the exercise of the intel- lectual faculty. E. ज्ञप् to make known, affix भावे क्तिन्, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्तिः [jñaptiḥ], f.

Understanding.

Intellect.

Promulgating.

Satisfaction.

Sharpening.

Praise.

Immolating, killing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्ति f. understanding , apprehension , ascertainment of (in comp. ) VarBr2. i , 2 Katha1s. BhP. x , 89 , 2 Sarvad. xif. (ilc. तिक)

ज्ञप्ति f. the exercise of the intellectual faculty , intelligence BhP. x Jaim. i , 1 , 5 Sch.

"https://sa.wiktionary.org/w/index.php?title=ज्ञप्ति&oldid=388650" इत्यस्माद् प्रतिप्राप्तम्