मरुत्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत्, पुं, (म्रियते प्राणी यस्याभावादिति । मृ + “मृग्रोरुतिः ।” उणा० १ । ९४ । इति उत् ।) वायुः । इत्यमरः । १ । १ । ६५ ॥ (यथा, नैषधचरिते । २ । ५३ । “भृशतापभृता मया भवान् मरुदासादि तुषारसायकान् ॥”) मरुवकः । इति भावप्रकाशः ॥ (अस्य गुणा यथा, -- “मरुदग्निप्रदो हृद्यस्तीक्ष्णोष्णपित्तलो लघुः । वृश्चिकादिविषश्लेष्मवातकुष्ठक्रिमिप्रणुत् । कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) देवः । (यथा, रघुः । १२ । १०१ । “मरुतां पश्यतां तस्य शिरांसि पतितान्यपि । मनो नातिविशश्वास पुनः सन्धानशङ्किनाम् ॥” साध्यविशेषः । यथा, हरिवंशे । १९६ । ४५ । “धर्म्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान् व्यजायत । प्रभवं च्यवनञ्चैवमीशानं सुरभीं तथा । अरण्यं मरुतञ्चैव विश्वावसुवलध्रुवौ ॥”) भ्रातृवत्सलदेवताविशेषः । यथा, -- “भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्म्मवित् । स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥” इति श्रीभागवते ६ स्कन्धे ५ अध्यायः ॥ “प्रायणं प्रकृष्टं गमनम् । पुण्यमेव बन्धुर्यस्य मरुद्भिर्भ्रातृवत्सलैर्देवैः ।” इति तट्टीकायां श्रीधरस्वामी ॥ (हिरण्यम् । इति निघण्टुः । १ । २ ॥ ऋत्विक् । इति तत्रैव । ३ । १८ ॥) ग्रन्थिपर्णे, क्ली । इति मेदिनी । ते, १४३ ॥ पृक्कायां, स्त्री । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत् पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।62।2।3

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः। समीरमारुतमरुज्जगत्प्राणसमीरणाः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

मरुत् पुं।

वायव्यदिशायाः_स्वामी

समानार्थक:मरुत्

1।3।2।4।6

उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे। अवाग्भवमवाचीनमुदीचीनमुदग्भवम्. प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु। इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्.

सेवक : वायव्यदिशायाः_ग्रहः,वायव्यदिग्गजः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

मरुत् पुं।

वायुदेवः

समानार्थक:मरुत्

3।3।59।1।2

हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ। यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत्¦ पु॰ मृ उति।

१ वायौ अमरः

२ मरुवके भावप्र॰

३ देवे

४ ग्रन्धिपर्णे न॰ मेदि॰।

५ पृक्कायां स्त्री शब्दर॰। स्वार्थे प्रज्ञाद्यण्। मारुतोऽप्यत्र। पृषो॰ ह्रस्वः। मरुतोऽपि देवे च वायौ च व्याडिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत्¦ m. (-रुत्)
1. Wind, air, or its deified personification.
2. A deity, an immortal. n. (-रुत) A sort of perfume, commonly Grant'hipar- na. f. (-रुत्) A kind of grass, (Trigonella corniculata.) E. मृ to die, Una4di aff. उति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत् [marut], m. [मृ-उति Uṇ.1.94]

Wind, air, breeze; दिशः प्रसेदुर्मरुतो ववुः सुखाः R.3.14.

Vital air or breath, life-wind; (वशमनयत्) अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीर- गोचरान् R.8.19; Ku.3.48.

The god of wind; इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् Ki.2.25.

A god, deity; वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् R.6.1; 12.11.

A kind of plant (मरुवक).

Gold.

Beauty. -n. A kind of plant (ग्रन्थिपर्ण). -Comp. -आन्दोलः a kind of fan (of a deer's or buffalo's skin).-इष्टम् bdellium. -करः a kind of bean. -कर्मन् n., -क्रिया flatulency. -कोणः the northwest quarter. -गणः the host of the gods.

तनयः, पुत्रः, सुतः, सूनुः epithets of Hanumat.

of Bhīma; पूषात्मजो मर्मसु निर्विभेद मरुत्सुतं चायुतशः शराग्ऱ्यैः Mb.8.89.76. -ध्वजम् the down of cotton floating in the air. -पटः a sail. -पतिः, -पालः an epithet of Indra; Bhāg.3.19.25. -पथः sky, atmosphere. -प्लवः a lion. -फलम् hail.

बद्धः an epithet of Vi&stodṇu.

A kind of sacrificial vessel.

रथः a car in which idols of gods are moved about.

a horse. -लोकः the world of the Maruts. -वर्त्मन् n. sky, atmosphere.

वाहः an epithet of fire.

of Indra.-वृद्धा, -वृधा The river Kāverī; अभ्रंलिहानहह पश्य मरुद्- वृधायाः Viś. Guṇā.448.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत् m. pl. (prob. the " flashing or shining ones " ; cf. मरीचिand Gk. ?) the storm-gods ( इन्द्र's companions and sometimes e.g. Ragh. xii , 101 = देवाः, the gods or deities in general ; said in the वेदto be the sons of रुद्रand पृश्निSee. , or the children of heaven or of ocean ; and described as armed with golden weapons i.e. lightnings and thunderbolts , as having iron teeth and roaring like lions , as residing in the north , as riding in golden cars drawn by ruddy horses sometimes called पृषतीःSee. ; they are reckoned in Naigh. v , 5 among the gods of the middle sphere , and in RV. viii , 96 , 8 are held to be three times sixty in number ; in the later literature they are the children of दिति, either seven or seven times seven in number , and are sometimes said to be led by मातरिश्वन्) RV. etc.

मरुत् m. the god of the wind (father of हनुमत्and regent of the north-west quarter of the sky) Kir. Ra1jat. (See. comp. )

मरुत् m. wind , air , breath (also applied to the five winds in the body) Ka1v. Pur. etc.

मरुत् m. a species of plant Bhpr.

मरुत् m. = ऋत्विज्Naigh. iii , 18

मरुत् m. gold ib. i , 2

मरुत् m. beauty ib. iii , 7

मरुत् m. N. of a साध्यHariv.

मरुत् m. of the prince बृहद्-रथMaitrUp.

मरुत् f. Trigonella Corniculata L.

मरुत् n. a kind of fragrant substance(= ग्रन्थि-पर्ण) L.

"https://sa.wiktionary.org/w/index.php?title=मरुत्&oldid=503412" इत्यस्माद् प्रतिप्राप्तम्