विषयासक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयासक्त¦ mfn. (-क्तः-क्ता-क्तं) Attached to objects of sense, devoted to the world. E. विषय and आसक्त attached to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयासक्त/ विषया mfn. attached to -ssensual -plpleasures

"https://sa.wiktionary.org/w/index.php?title=विषयासक्त&oldid=274059" इत्यस्माद् प्रतिप्राप्तम्