त्रिपञ्चाशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपञ्चाशत्¦ स्त्री त्र्यधिका पञ्चाशत् शा॰ त॰।

१ त्र्यधिक-पञ्चापत्संख्यायां

२ तत्संख्यान्विते च। ततः पूरणे डट्।

३ त्रिपञ्चाश तत्संख्यापूरणे त्रि॰। पक्षे तमप्। त्रिपञ्चाश-त्तम तस्मिन्नर्थे स्त्रियामुभयतो ङीप्। पक्षे त्रय आदेशे। त्रयःपञ्चाशदादयोऽपि उक्तार्थेषु।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपञ्चाशत्/ त्रि--पञ्चाशत् f. 53 Pa1n2. 6

"https://sa.wiktionary.org/w/index.php?title=त्रिपञ्चाशत्&oldid=411103" इत्यस्माद् प्रतिप्राप्तम्