कुशलः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • कुशलः, चतुरः, नागरिकः, विचक्षणः, निपुणमतिः, आकर्षकः, कल्यः, पटुः, प्रवीणः, दक्षः, पेशलः, बुद्धिमत्, पटुमतिः, बुधः, कोविदः, दक्षिणः, निपुणः, नागरकः, शिक्वः, पाटविकः, उत्तीर्णः, गृत्सः, नागरः, ॠभुः, मनस्विन्, प्राज्ञः, पण्डितः, आप्तः, सुबुद्धिः, सुदक्षः, अणुकः, अभिज्ञः, उल्लाघः, ॠभ्वः, कर्मठः, कर्मण्यः, कलिङ्गः, कृतमुखः, कृतार्थः, कृत्नुः, क्षेत्रज्ञः, चातुरः, चतुरकः, छेकः, छेकालः,तूर्णिः, धीरः, धृषुः, नदीष्णः, निर्ग्रन्थकः, निष्णः, निष्णातः, पटविकः, पाटवः, पृथुः, बोधानः, प्रबुद्धः, प्रणतः, प्रतीतः, प्रौणः, प्रोहः, महामतिः, मतिगर्भः, मतिमत्, युक्तिमत्, विबुद्धः, विदग्धः, विडङ्गः, सूत्थानः।

नाम[सम्पाद्यताम्]

  • कुशलः नाम नागरिकः, समर्थः।

अनुवादाः[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=कुशलः&oldid=496846" इत्यस्माद् प्रतिप्राप्तम्