ग्रहराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहराजः, पुं, (ग्रहाणां राजा इति । “राजाहः सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) सूर्य्यः । चन्द्रः । इति मेदिबी । जे । ३२ ॥ बृह- स्पतिः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहराज¦ m. (-जः)
1. The sun.
2. The moon.
3. The planet Jupiter or its regent. E. ग्रह a planet, and राज a king, a chief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहराज/ ग्रह--राज m. = -ग्रामणीL.

ग्रहराज/ ग्रह--राज m. the moon L.

ग्रहराज/ ग्रह--राज m. the planet Jupiter L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sun so-called. वा. ५३. २९.

"https://sa.wiktionary.org/w/index.php?title=ग्रहराज&oldid=429204" इत्यस्माद् प्रतिप्राप्तम्