भूपः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • भूपः, नृपः, नृपतिः, श्रेष्ठः, अधिपः, अवनिपतिः, भूभृत्ः, क्षितीशः, अवनिपालः, जनाधिपः, नरेह्वरः, नराधिपः, पार्थिवः, भूपतिः, मनुजेन्द्रः, महीपतिः, महीपालः, वसुधादिपः, राज्ञाः, अधिपाः, अर्थपतिः, अवनिपः, अवनीशः, अवनीस्वरः, अवसः, इनः, इरेशः, ईशितृः, उर्वीपतिः, उर्वीशः, उर्वीश्र्वरः, कल्पपालः, कुपतिः, कुवलयेशः, क्षमापतिः, क्षौणीनाथः, क्षितिनाथः, क्षितीन्द्रः, क्षितिपः, क्षितिपुरुहूतः, क्षितिराजः, क्षितीश्र्वरः, क्षित्यधिपः, क्ष्माधृतिः, क्ष्मापः, क्षोणिपतिः, क्षोणीरमणः, गोभृत्, गोपालः, गोपतिः, गोत्रेशः, गुपिलः, जगदीश्र्वरः, जगतीजानिः, जगतीपालः, जगत्पतिः, जनदेवः, जननाथः, जयपालः, देवेशः, धनपतिः।

नाम[सम्पाद्यताम्]

  • भूपः नाम राजः, नृपतिः, प्रभुः।

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • अभयारण्ये राजः सिंहः।
  • श्रीरामचन्द्रः पितामहः नाम रघुमहाराजः।
  • कृष्णदेवरायः भूपालः।

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूपः, पुं, (भुवं पाति रक्षतीति । पा + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) राजा । इत्यमरः । २ । ८ । १ ॥ अर्थलोभेन प्रजादण्डकरणे तस्य पापं यथा । “अर्थलोभेन यो भूपः प्रजादण्डं करोति च । वृश्चिकानाञ्च कुण्डे स तल्लोमाब्दं वसेद्ध्रुवम् ॥ ततो वृश्चिकजातिश्च सप्तजन्मसु भारते । ततो नरश्चाङ्गहीनो व्याधी शुद्धो भवेन्नरः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=भूपः&oldid=506871" इत्यस्माद् प्रतिप्राप्तम्