च्युप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युपः, पुं, (च्यवन्ते भाषन्तेऽनेन इति । च्यु + “च्युवः किच्च ।” उणां । ३ । २४ । इति पः स च कित् च्युधातुरत्र भाषणार्थे वर्त्तते इत्युज् ज्वलदत्तः ।) मुखम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युप¦ पु॰ च्यवन्ते भाषन्तेऽनेन धातूनामनेकार्थत्वात् च्यु--भाष-णे प किच्च। वक्त्रे उज्व॰। पान्तादुपधत्वात् पुंस्त्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युप¦ m. (-पः) The face. E. च्यु to laugh, प Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युपः [cyupḥ], The face, mouth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युप m. the mouth Un2. iii , 24.

"https://sa.wiktionary.org/w/index.php?title=च्युप&oldid=371845" इत्यस्माद् प्रतिप्राप्तम्