आकाशः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

आकाशः


नाम[सम्पाद्यताम्]

  • अम्बरं नाम आकाशम्।

अनुवादाः[सम्पाद्यताम्]

  • आङ्ग्लम्-Sky
  • मलयालम्-[[]] [[]]
  • हिन्दि-आकाश(गगन)
  • बङ्गाळि-[[]]() ()
  • फ़्रॆन्च्-[[ ]] (fr)
  • रूसीय्-[[]] (ru) ()
  • जेर्मन्-[[]]
  • स्पानिष्-[[]] (es)
  • तेलुगु-ఆకాశము (గగనము)
  • तमिल्- [[]]
  • पोलिष्- [[]] (pl)
  • कन्नड- ಆಕಾಶ (ಅಂತರಿಕ್ಷ)

उदाहरणानि[सम्पाद्यताम्]

  • आकाशे बहू नक्षत्रं अस्ति।
  • आकाशे विहंगं कूर्दनं गच्छति।
  • आकाशे विमानं गच्छति।



यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशः, पुं, क्ली, (आ समन्तात् काशन्ते दीप्यन्ते सूर्य्यादयो यत्र । आ + काश् + घञ् ।) पञ्च- भूतान्तर्गतभूतविशेषः । स तु शून्यः । तत्पर्य्यायः । द्योः २ द्यौः ३ अभ्रं ४ अब्भं ५ व्योम ६ पुष्करं ७ अम्बरं ८ नभः ९ अन्तरीक्षं १० अन्तरिक्षं ११ गगनं १२ अनन्तं १३ सुरवर्त्म १४ खं १५ वियत् १६ विष्णुपदं १७ विहायः १८ । इत्यमरः ॥ नाकः १९ अनङ्गः २० नभसं २१ मेघवेश्म २२ महाविलं २३ । इति जटाधरः ॥ मरुद्वर्त्म २४ मेघवर्त्म २५ त्रिपिष्टपं २६ । इति शब्दरत्ना- वली ॥ न्यायमते अस्य सामन्यगुणाः सङ्ख्यादि- पञ्च । विशेषगुणः शब्दः । स तु नित्यः अश- रीरी च । अस्येन्द्रियं कर्णः । सत्वेकः किन्तु उपाधिभेदेन नाना भवति । (“शब्दः श्रोत्रेन्द्रियञ्चापि छिद्राणि च विविक्तता । वियतः कथिता एते गुणागुणविचारिभिः” ॥ तथा च भाषापरिछेदे । “आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः । इन्द्रियं तु भवेत् श्रोत्रमेकः सन्नप्युपाधितः” ॥) वेदान्तमते स जन्यः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशः [ākāśḥ] शम् [śam], शम् [समन्तादाकाशन्ते सूर्यादयो$त्र Tv.]

The sky आकाशभवा सरस्वती Ku.4.39; ˚ग, ˚चारिन् &c.

Ether (considered as the fifth element).

The subtle and ethereal fluid pervading the whole universe; one of the 9 dravyas or substances recognized by the Vaiśe- ṣikas. It is the substratum of the quality 'sound'; शब्दगुणमाकाशम्; cf. also श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1; अथात्मनः शब्दगुणं गुणज्ञः पदं (scil. आकाशम्) विमानेन विगाहमानः R.13.1.

Free space or vacuity; यश्चायमन्त- रात्मन्नाकाशः Bṛi. Up.

Space, place in general; सपर्वत- वनाकाशां पृथिवीम् Mb.; भवनाकाशमजायताम्बुराशिः Bv.2.165. open space (not covered or surrounded by anything); मुनयः सलिलाहारा वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डि- लशायिनः ॥ Rām.3.6.4.

Brahman (as identical with ether); आकाशस्तल्लिङ्गात् Br. Sūt.1.1.22; यावानयमाकाश- स्तावानयमन्तर्हृदयाकाशः Ch. Up.8.1.3.

Light, clearness.

A hole.

A dot, zero (in Math.). आकाशे in the air; आकाशे लक्ष्यं बद्ध्वा fixing the look on some object out of sight. आकाशे in the sense of 'in the air' is used in dramas as a stage-direction when a character on the stage asks questions to some one not on the stage, and listens to an imaginary speech supposed to be a reply, which is usually introduced by the words किं ब्रवीषि, किं कथयसि &c.; दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् । परोक्षान्तरितं वाक्यं तदाकाशे निगद्यते ॥ Bharata; cf. आकाशभाषितम् below; (आकाशे) प्रियंवदे, कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (श्रुतिमभिनीय) किं ब्रवीषि &c. Ś.3. This is a contrivance used by poets to avoid the introduction of a fresh character, and it is largely used in the species of dramatic composition called भाण where only one character conducts the whole play by a copious use of आकाशभाषित. -Comp. -अनन्त्यायतनम् the abode of infinity or of infinite space; N. of a world with the Buddhists. -अस्तिकायः N. of a category with the Jainas; धर्माधर्माकाशास्तिकायास्ते Sarva. S.3.

ईशः an epithet of Indra.

(in law) any helpless person (such as a child, a woman, a pauper) who has no other possession than the air. आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः Ms.4.184. -कक्षा 'the girdle of the sky', horizon. -कल्पः Brahman. -गः a. moving through the atmosphere. (-गः) a bird. (-गा) the heavenly Ganges. -गङ्गा [आकाशपथवाहिनी गङ्गा] the celestial Ganges; नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे R.1.78; cf. also उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् Si.3.8.-गर्भी m. N. of a Bodhisattva. -चमसः the moon.-ज a. produced in the sky. -जननिन् m. a casement, loophole, an embrasure (left in castle walls); प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा Mb.12.69.43.

दीपः, प्रदीपः a lamp lighted in honour of Lakṣmī or Viṣṇu and raised on a pole in the air at the Divāli festival in the month of Kārtika.

a beacon-light, a lantern on a pole. -पथिकः The sun; Ks. -प्रतिष्ठितः N. of a Buddha.-बद्धलक्ष (in Nāṭaka) fixing the gaze on some object out of sight; ततः प्रविशति आकाशबद्धलक्षः उन्मत्तवेषो राजा V.4.

भाषितम् speaking off the stage, a supposed speech to which a reply is made as if it had been actually spoken and heard; किं ब्रवीषीति यन्नाटये विना पात्रं प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाशभाषितम् S. D.425.

a sound or voice in the air. -मण्डलम् the celestial sphere.-मांसी [आकाशभवा मांसी] N. of a plant क्षुद्रजटामांसी).-मुखिन् pl. N. of Śaiva sect, the adherents of which keep their faces turned towards the sky. -मुष्टिहननाय Ā. To be foolish like one who beats the air with his fist; Sarva. S. -मूली the equatic plant (कुम्भिका) Pistia Stratiotes (Mar. शेवाळ).

यानम् a heavenly car, a balloon. cf. वायुबन्धकवस्त्रेण सुबद्धो यानमस्तके । उदानस्य लघुत्वेन बिभर्त्याकाशयानकम् ॥ गरुत्मद्धंसैः कङ्कालैरन्यैः पक्षिगणैरपि । आकाशे वाहयेद् यानं विमानमिति संज्ञितम् ॥ -अगस्त्यसंहिता.

moving or travelling through the sky; आकाशयानेन प्रविशति enter passing through the sky (frequently occurring in dramas).

one who moves through the air.-रक्षिन् m. a watchman on the outer battlements of a castle (आकाश इव अत्युच्चप्राचीरोपरि स्थित्वा रक्षति). -वचनम् = ˚भाषितम् q. v. -वर्त्मन् n.

the firmament.

the atmosphere, air. -वल्ली a sort of creeper, a parasitical plant (अमरवेल; Mar बांडगूळ). -वाणी a voice from heaven, an incorporeal speech (अशरीरिणी वाणी). -शयनम् Sleeping in the open air; निवृत्ताकाशशयनाः Rām.3.16.12.-सलिलम् rain; dew. -स्थ a. abiding in the sky. aerial. -स्फटिकः a kind of crystal supposed to be formed in the atmosphere (two kinds सूर्यकान्त and चन्द्रकान्त); hail (करका).

"https://sa.wiktionary.org/w/index.php?title=आकाशः&oldid=490239" इत्यस्माद् प्रतिप्राप्तम्