सिंह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहः, पुं, (सिञ्चति तेजः पशुषु इति । सिच + “सिचेः सज्ञायां हनुमौ कश्च ।” उणा० ५ ! ६२ । इति कः । अन्त्यादेशो हकारः । नुम् च । पृषोदरादित्वात् अन्तविपर्य्यये हिनस्तीति सिंह इत्यपि भवति ।) स्वनामख्यातपशुः । (यथाह कश्चित् । “सिंहो बली द्विरदकुञ्जरमांसभोजी संवत्सरेण कुरुते रतिमेकवारम् । पारावतः खलु शिलाकणमात्रभोजी- कामी भवेदनुदिनं वद कोऽत्र हेतुः ॥”) तत्पर्य्यायः । मृगेन्द्रः २ पञ्चास्यः ३ हर्य्यक्षः ४ केशरी ५ हरिः ६ । इत्यमरः । २ । ५ । १ ॥ पारीन्द्रः ७ श्वेतपिङ्गलः ८ कण्ठीरवः ९ पञ्च- शिखः १० शैलाटः ११ भीमविक्रमः १२ सटाङ्कः १३ मृगराट् १४ मृगराजः १५ मरुत्- प्लवः १६ केशी १७ लग्नौकाः १८ करिदारकः १९ । इति शब्दरत्नावली ॥ महावीरः २० श्वेतपिङ्गः २१ गजमोचनः २२ मृगारिः २३ । इति जटाधरः ॥ इभारिः २४ नखरायुधः २५ महानादः २६ मृगपतिः २७ । इति हेमचन्द्रः ॥ पञ्चमुखः २८ नखी २९ मानी ३० क्रव्यादः ३१ मृगाधिपः ३२ शूरः ३३ विक्रान्तः ३४ द्विरदान्तकः ३५ बहु- बलः ३६ दीप्तः ३७ बली ३८ विक्रमी ३९ दीप्त- पिङ्गलः ४० । तन्मांसगुणाः । अर्शःप्रमेहजठरा- मयजाड्यनाशित्वम् । इति राजनिर्घण्टः ॥ अपि च । “सिंहव्याघ्रवृका ऋक्षतरक्षुद्वीपिनस्तथा । वभ्रु जम्बु कमार्जारा इत्याद्यास्तु गुहाशयाः ॥ गुहाशया वातहरा गुरूष्णमधुराश्च ते । स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविकारि- णाम् ॥” इति भावप्रकाशः ॥ * ॥ पदान्ते श्रेष्ठार्थवाचकः । इत्यमरः । ३ । १ । ५९ ॥ (यथा, रामायणे । २ । ७३ । ७ । “क्व यास्यसि महाराज ! हित्वेमं दुःस्वितं जनम् । हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्म्मणा ॥”) अर्हतां ध्वजः । इति हेमचन्द्रः ॥ रक्तशिग्रुः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । ४ । ९ । “तुत्थालकटुकाव्योषसिंहार्कहयमारकाः ॥”) मेषादिद्वादशराश्यन्तर्गतपञ्चमराशिः । तत्- पर्य्यायः । लेयः २ । इति सत्कृत्यमुक्तावली ॥ तस्याधिष्ठात्री देवता सिंहः । स च मघा- पूर्व्वफल्गुनी-समुदायोत्तरफल्गुनी-प्रथमपादेन भवति । अग्निराशिः । पीतवर्णः । रूक्षः । एवं धूम्रवर्णः । पित्तप्रकृतिः । पूर्व्वदिक्स्वामी । पर्व्वतचारी । क्षत्त्रियवर्णः । क्रूरः । महाशब्दः । अल्पसन्तानः । अल्पस्त्रीसङ्गश्च । तत्र जात- फलम् । क्रोधी । शीघ्रगतिः । हास्यबाणिः । अतिवक्ता । चञ्चलः । शीतलः । मत्स्यप्रियश्च । इति बृहज्जातकादयः ॥ * ॥ मेषादिद्वादश- लग्नान्तर्गतपञ्चमलग्नम् । तत्र जातफलम् । “सिंहलग्ने समुद्भूतो भोगी शत्रुविमर्द्दनः । स्वल्पोदरोऽल्पपुत्त्रश्च सोत्साही गजविक्रमः ॥” इति कोष्ठीप्रदीपः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंह पुं।

सिंहः

समानार्थक:सिंह,मृगेन्द्र,पञ्चास्य,हर्यक्ष,केसरिन्,हरि,कण्ठीरव,मृगारिपु,मृगदृष्टि,मृगाशन,पुण्डरीक,पञ्चनख,चित्रकाय,मृगद्विष्

2।5।1।1।1

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंह¦ पुंस्त्री॰ हिन्स--अच् पृषो॰
“सिंहो वर्णविपय्ययात्” इत्युक्तेः वर्णविप्र्य्ययः। स्वनामख्याते

१ पशुभेदे अमरःस्त्रियां ङीष्। गुहाशयशब्दे सिंहमांसगुणा दृश्याः। [Page5290-b+ 38]

२ रक्तशोभाञ्जने राजनि॰

३ मेषादितः पञ्चमे राशौ ज्यो॰सिंहराशिश्च

२१

६०

० कलःत्मकराशिचक्रस्य

७२

०० कलो-परि

१८

०० शतकलात्मकः मघापूर्वफल्गुन्युत्तरफल्गु-न्याद्यपादात्मकः।
“पुमान् स्थिरोऽग्निदिनपित्तरूक्षपी-तोष्णपूर्वेण दृढश्चतुष्पाद्। समोदयो दीर्घरवोऽल्पसङ्गप्रजोहरिः शैलनृपोऽथ धूम्रः” मील॰ ता॰ तत्स्वभावादिउक्तम्। तस्य स्वामी सूर्य्यः।

४ जिनध्वजे हेमच॰।

५ उत्तरपदस्थः

५ श्रेष्ठार्थे अमरः। नरःसिंह इवेतिविग्रहे
“उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” पा॰उपमितसमासे नरसिंहादिशब्दात् सिंहतुल्यशौर्य्यादि-युक्तो नर इति बोधात् नरस्य श्रेष्ठत्वं द्योत्यते इतिबोध्यम्।

६ नाड्यां स्त्री राजनि॰।

७ प्रासादभेदे देवगृह-शब्दे

३६

८१ पृ॰ दृश्यम्

८ सिंहासनभेदे तच्छब्दे दृम्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंह¦ m. (-हः)
1. A lion.
2. LEO, the sign of the zodiac.
3. (In com- position,) Pre-eminent. f. (-ही)
1. The egg-plant, (Solanum Melon- gena.)
2. A shrub, (Justicia.)
3. A prickly nightshade.
4. The mother of RA4HU.
5. A lioness. E. षिच् to sprinkle, क Una4di aff., ह substituted for the final, and नुम् inserted; or हिसि to injure or kill, अच् aff., and the radical consonants transposed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहः [siṃhḥ], [हिंस्-अच् पृषो˚]

A lion; (it is said to be derived from हिंस्, cf. भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् Sk.); न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः Subhāṣ.

The sign Leo of the Zodiac. e.g. सिंहलग्न.

(At the end of comp.) Best, pre-eminent of a class; e.g. रघुसिंहः, पुरुष- सिंहः; उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः Pt.1.361; U.5.22.

A particular place prepared for the building of a house.

(In music) A kind of tone. -Comp. -अवलोकनम् the (backward) glance of a lion. ˚न्याय the maxim of the lion's (backward) glance, generally used to mark the connection of a thing with what precedes and follows; (for explanation see under न्याय). -आढ्य a. abounding in lions. -आसनम् a throne, a seat of honour. (-नः) a particular mode of sexual enjoyment.-आस्यः a particular position of the hands. -कर्णः a corner orifice containing lion-figures; यद्वेदिकातोरणसिंह- कर्णै रत्नैर्दधानं प्रतिवेश्म शोभाम् Bu. Ch.1.5. -कर्णी a particular position of the right hand in shooting an arrow.

केशरः, केसरः the Bakula tree.

a lion's mane.

a kind of sweet-meat. -गः an epithet of Śiva. -तलम् the palms of the hands opened and joined together.-तुण्डः a kind of fish; Ms.5.16. -दंष्ट्रः an epithet of Śiva. -दर्प a. as proud as a lion. -द्वार् f., -द्वारम् the main or principal gate (of a palace &c.).

ध्वनिः, नादः the roar of a lion; असोढसिंहध्वनिरुन्ननाद Ku.1.56; सिंह- नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् Bg.1.12; Mk.5.29.

a war-cry. -नर्दिन् a. one who roars like a lion; Bk. 5.34.

नादः a lion's roar.

a war-cry.

a confident assertion.

N. of Śiva. -मलम् a kind of brass. -याना, -रथा N. of the goddess Pārvatī. -लीलः a kind of coitus. -वाहनः an epithet of Śiva. -वाहिनी an epithet of Durgā. -विक्रमः, -विक्रान्तः a horse. -विष्टरः a throne. -संहनन a.

as strong as a lion; प्रांशु कनक- वर्णाभः सिंहसंहननो युवा Mb.3.146.28.

handsome, (-नम्) the killing of a lion. -स्थः an epithet of the planet Jupiter when in the constellation Leo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंह m. ( ifc. f( आ). ; prob. fr. सह्)" the powerful one " , a lion (also identified with आत्मन्) RV. etc.

सिंह m. the zodiacal sign Leo or its लग्नVarBr2S. Ma1rkP.

सिंह m. a hero or eminent person( ifc. = " chief or lord of " , to express excellence of any kind ; See. पुरुष-स्, राज-स्, and the similar use of ऋषभ, व्याघ्रetc. ; sometimes also = " prince , king " e.g. नाग-पुर-स्, the king of -N नाग-पुर; See. सिंहद्वार्and सिंहा-सन) MBh. Ka1v. etc.

सिंह m. a partic. form of temple VarBr2S.

सिंह m. a partic. place prepared for the building of a house Jyot.

सिंह m. a Moringa with red flowers(= रक्त-शिग्रु) L.

सिंह m. (in music) a kind of tune Sam2gi1t.

सिंह m. the symbol or emblem of the 24th अर्हत्of the present अवसर्पिणीMW.

सिंह m. N. of a son of कृष्णBhP.

सिंह m. of a king of the विद्या-धरs Katha1s.

सिंह m. of a king (the father of साहि-देव) Cat.

सिंह m. of the वेङ्कटmountain L.

सिंह m. (with आचार्य)of an astronomer VarBr2S. Sch.

सिंह m. of various other persons Buddh. Ra1jat.

सिंह m. a partic. mythical bird R.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Siṃha denotes the ‘lion’ in the Rigveda[१] and later.[२] The roaring (nad) of the lion is often alluded to,[२] and is called thundering (stanatha).[३] He wanders about (ku-cara) and lives in the hills (giri-ṣṭha),[४] and is clearly the ‘dread wild beast that slays’ (mṛgo bhīma upahatnuḥ)[५] to which Rudra is compared. When Agni, who has entered the waters, is compared to a lion,[६] the reference may be to the lion's habit of springing on animals at drinking places. That a jackal should defeat the lion is spoken of as a marvel.[७] The lion, being dangerous to men,[८] was trapped,[९] lain in wait for in ambush,[१०] or chased by hunting bands.[११] But dogs were terrified of lions.[१२] The liones (siṃhī) was also famous for her courage: the aid given by Indra to Sudās against the vast host of his enemies is compared to the defeat of a lioness by a ram (Petva).[१३] The gaping jaws of the lioness when attacking men are alluded to in the Aitareya Brāhmaṇa.[१४] The lioness is also mentioned in the Yajurveda Saṃhitās and the Brāhmaṇas.[१५] See also Halīkṣṇa.

  1. i. 64, 8;
    95, 5;
    iii. 2, 11;
    9, 4;
    26, 5;
    iv. 16, 14, etc.
  2. २.० २.१ Av. iv. 36, 6;
    v. 20, 1, 2;
    21, 6;
    viii. 7, 15;
    Taittirīya Saṃhitā, v. 5, 21, 1;
    Kāṭhaka Saṃhitā, xii. 10, etc.;
    Maitrāyaṇī Saṃhitā, ii. 1, 9;
    Kauṣītaki Upaniṣad, 1, 2.
  3. Rv. v. 83, 3;
    Av. v. 21, 6;
    viii. 7, 15.
  4. Rv. i. 154, 2;
    x. 160, 2.
  5. Rv. ii. 33, 11.
  6. Rv. iii. 9, 4.
  7. Rv. x. 28, 4.
  8. Rv. i. 174, 3.
  9. Rv. x. 28, 10.
  10. Rv. v. 74, 4.
  11. Rv. v. 15, 3. Cf. Strabo, xv, 1, 31.
  12. Av. v. 36, 6.
  13. Rv. vii. 18, 17.
  14. vi. 35, 1.
  15. Taittirīya Saṃhitā, i. 2, 12, 2;
    vi. 2, 7, 1;
    Vājasaneyi Saṃhitā, v. 10;
    Śatapatha Brāhmaṇa, iii. 5, 1, 21;
    Maitrāyaṇī Saṃhitā, iii. 8, 5.

    Cf. Zimmer, Altindisches Leben, 78, 79.
"https://sa.wiktionary.org/w/index.php?title=सिंह&oldid=507578" इत्यस्माद् प्रतिप्राप्तम्