पाठशाला

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

पाठशाला
  • पाठशालः, विद्यालयः, विद्यागारं, अध्ययनस्थानं, अवसथ, अवसथ्य।

नाम[सम्पाद्यताम्]

  • पाठशाल नाम बालशिष्यः।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • तुमकूरु ग्रामे सिद्धगंगा आश्रमं अस्ति। अत्र वेदपाठशाला अस्ति।
  • संस्कृतपाठशाला, सङ्गीतपाठशाला, नाट्यपाठशाला इत्यादि।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठशाला, स्त्री, अध्यनगृहम् । पाठस्य अध्य- यनस्य शाला गृहम् । इति षष्ठीतत्पुरुष- समासनिष्पन्ना ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठशाला¦ f. (-ला) A college, a school. E. पाठ study, शाला a hall.

"https://sa.wiktionary.org/w/index.php?title=पाठशाला&oldid=507191" इत्यस्माद् प्रतिप्राप्तम्