वडा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वडा, स्त्री, (वड् + अच् + टाप् ।) वटकः । यथा, -- “कदलेनाथवा तालैर्युक्तं यत्ताण्डुलं पिडम् । पिडं चूर्णं वटो वडा । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वडा¦ स्त्री वड--अच्। स्वनामख्याते पिष्टकभेदे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वडा¦ f. (-डा) Pulse ground and fried with oil or butter. E. वल् to cover, अच् and टाप् affs., and ल changed to its congener ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वडा [vaḍā], 1 A kind of cake.

A small lump globule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वडा f. (See. = वट)a small lump , globule , round mass or cake L.

"https://sa.wiktionary.org/w/index.php?title=वडा&oldid=235421" इत्यस्माद् प्रतिप्राप्तम्