ग्रन्थिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिलम्, क्ली, (ग्रन्थिर्विद्यतेऽस्य । ग्रन्थि + “सिध्मा- दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) पिप्पली- मूलम् । इति राजनिर्घण्टः ॥ आर्द्रकम् । इति शब्दचन्द्रिका ॥

ग्रन्थिलः, पुं, (ग्रन्थिरस्यास्तीति । “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) विकङ्कतवृक्षः । व~इचि इति भाषा ॥ (पर्य्यायोऽस्य यथा, -- “विकङ्कतः स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः । स एव यज्ञवृक्षश्च कण्टकी व्याघपादपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) करीरवृक्षः । इत्यमरः । २ । ४ । ३७, ७७ ॥ तण्डु- लीयशाकम् । हितावली । पिण्डालुः । चोरक नामगन्धद्रव्यम् । विकण्टकवृक्षः । इति राज- निर्घण्टः ॥ ग्रन्थियुक्ते त्रि । इति मेदिनी । ले । ८५ ॥ (यथा, आर्य्यासप्तशत्याम् । ५०० । “रोषेणैव मया सखि ! वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽपि । ऋजुतामनीयतायं सद्यः स्वेदेन वंश इव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिल पुं।

विकङ्कतः

समानार्थक:स्वादुकण्टक,विकङ्कत,श्रुवावृक्ष,ग्रन्थिल,व्याघ्रपाद्

2।4।37।2।3

सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः। विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

ग्रन्थिल पुं।

करीरः

समानार्थक:करीर,क्रकर,ग्रन्थिल

2।4।77।1।4

करवीरे करीरे तु क्रकरग्रन्थिलावुभौ। उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिल¦ त्रि॰ ग्रन्थिर्विद्यतेऽस्य सिध्मा॰ लच्। ग्रन्थियुक्तेमेदि॰

२ पिप्पलीमूले न॰ राजनि॰।

३ आर्द्रके न॰ शब्दच॰

४ विकङ्कतवृक्षे (वैचि)

५ करीरवृक्षे च अमरः।

६ तण्डु-लीयशाके

७ हितावल्यां

८ पिण्डालौ

९ चोरनामगन्धद्रव्ये

१० विकङ्कटवृक्षे च राजनि॰। भद्रमुस्तायां

११ माला-दूर्वायां

१२ गण्डदुर्वायाञ्च स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिल¦ mfn. (-लः-ला-लं) Knotted, knotty, &c. m. (-लः)
1. A plant, com- monly Bainchi (Flacourtia sapida, Rox.)
2. Karir, a thorny plant, capparis:) see करीर। n. (-लं)
1. Green or undried ginger.
2. Root of long pepper. E. ग्रन्थि a knot, and लच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिल [granthila], a. [ग्रन्थिर्विद्यते$स्य सिध्मा˚लच्] Knotted, knotty.

लम् The root of long pepper.

Undried ginger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिल mfn. knotted , knotty g. सिध्मा-दि

ग्रन्थिल m. N. of several plants and roots (Flacourtia sapida , Capparis aphylla , Amaranthus polygonoides , Asteracantha longifolia , Cocculus cordifolius , हिता-वली) L.

ग्रन्थिल m. a kind of perfume L.

ग्रन्थिल n. = न्थीकL.

ग्रन्थिल n. green or undried ginger L.

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थिल&oldid=344664" इत्यस्माद् प्रतिप्राप्तम्