समज्ञा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समज्ञा, स्त्री, (समैः सर्व्वैर्ज्ञायते इति । ज्ञा + घञर्थे कः ।) कीर्त्तिः । इत्यमरः ॥ समाज्ञा समज्या समाख्या इति च पाठः । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समज्ञा स्त्री।

कीर्तिः

समानार्थक:यशस्,कीर्ति,समज्ञा,प्रथा,ख्याति,श्लोक,भग

1।6।11।2।3

अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः। यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समज्ञा¦ स्त्री समस्मिन् सर्वत्र ज्ञायतेऽनया ज्ञा--क। कीर्त्तौअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समज्ञा¦ f. (-ज्ञा) Fame, reputation. E. सम all, ज्ञा to know, क and टाप् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समज्ञा/ सम--ज्ञा f. fame L. ( v.l. for समाज्ञा).

समज्ञा w.r. for सम्-आज्ञा.

"https://sa.wiktionary.org/w/index.php?title=समज्ञा&oldid=393803" इत्यस्माद् प्रतिप्राप्तम्