म्ना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्ना¦ r. 1st cl. (मनति) To fix in the memory by frequent practice or repetition, to study, to acquire by study, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्ना [mnā], 1 P. (मनति, म्नात)

To repeat (in the mind).

To learn diligently.

To remember.

To praise (Ved.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्ना (See. मन्, with which म्नाwas originally identical) cl.1 P. Dha1tup. xxii , 31 ; मनति( Gr. also pf. मम्नौ; aor. अम्नासीत्; Prec. म्नायात्, or म्नेयात्; fut. म्नाताand म्नास्यति; inf. म्नातुम्: Caus. म्नापयतिaor. अमिम्नपत्: Desid. मिम्नासति: Intens. , माम्नायते, माम्नाति, माम्नेति) , only in अनु-, आ-, प्रत्य्-आ-, सम्-आ-, परि-म्ना.

"https://sa.wiktionary.org/w/index.php?title=म्ना&oldid=371816" इत्यस्माद् प्रतिप्राप्तम्