क्रवण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रवण¦ त्रि॰ क्रुङ--शब्दे ल्यु।

१ स्तुतिकर्त्तरि
“अत्रा न हार्द्दिक्रवणस्य रेजते” ऋ॰

५ ,

४४ ,

९ ,
“क्रवणस्य स्तुतिकर्त्तुः” भा॰ भावे ल्युट्।

२ शब्दकरणे न॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रवण [kravaṇa], a. Ved. Worshipping, praising; अत्रा न हार्दि क्रवणस्य रेषते Rv.5.44.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रवण mfn. timid([ NBD. ; " worshipping " Sa1y. ]) RV. v , 44 , 9.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kravaṇa, a word occurring only once in the Rigveda,[१] is understood by Ludwig[२] as the name of the Hotṛ priest or the sacrificer. Roth considered it an adjective without at first[३] assigning a sense, but afterwards[४] as meaning ‘timid.’ Sāyaṇa interprets it as ‘worshipping.’ Oldenberg[५] considers the meaning uncertain, suggesting as possible ‘the slayer of the victim.’

  1. v. 44. 9.
  2. Translation of the Rigveda, 3, 138.
  3. St. Petersburg Dictionary, s.v.
  4. Bo7htlingk's Dictionary, s.v.
  5. Ṛgveda-Noten, 1, 342.
"https://sa.wiktionary.org/w/index.php?title=क्रवण&oldid=473276" इत्यस्माद् प्रतिप्राप्तम्