सामग्री पर जाएँ

पूषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूषा, [न्] पुं, (पूषतीति । पूष वृद्धौ + “श्वन्- उक्षन् पूषन् प्लीहन्निति ।” उणा० १ । १५८ । इति कनिन्प्रत्ययान्तो निपात्यते ।) सूर्य्यः । इत्यमरः । १ । ३ । २९ ॥ (यथा, मार्कण्डेये । १०९ । ६४ । “आदित्यं भास्करं भानुं सवितारं दिवाकरम् । पूषाणमर्य्यमाणञ्च स्वर्भानुं दीप्तदीधितिम् ॥” स तु द्वादशादित्यानामन्यतमः । यथा, महा- भारते । १ । ६५ । १५ -- १६ । “धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूषा f. N. of the third कलाof the moon BrahmaP.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PŪṢĀ I (PŪṢAN) : Pūṣā attended the Janmotsava of Arjuna. (Chapter 122, Ādi Parva). When Arjuna and Kṛṣṇa fought against Indra at Khāṇḍavaprastha Pūṣā stood as an ally of Indra. (Śloka 35, Chapter 226, Ādi Parva). Once all the devas together performed a yāga and not knowing the importance of Śiva, they did not invite him to the Yāga. Śiva attended the function uninvited. The devas did not like it and they attacked Śiva. The twelve ādityas as a team fought against Śiva and in the fight Pūṣā lost his teeth. (Chapter 18, Sauptika Parva). Once Pūṣā presented to Subrahmaṇya two warriors named Pāṇītaka and Kālika.


_______________________________
*4th word in right half of page 621 (+offset) in original book.

PŪṢĀ II : (PŪṢAN). Another name for the Sun. (Śloka 16, Chapter 3, Vana Parva).


_______________________________
*5th word in right half of page 621 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पूषा&oldid=432965" इत्यस्माद् प्रतिप्राप्तम्