त्रिपर्णिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपर्णिका, स्त्री, (त्रीणि त्रीणि पर्णानि यस्याः । संज्ञायां कन् । टापि अत इत्वञ्च ।) कन्द- विशेषः । तत्पर्य्यायः । बृहत्पत्रा २ छिन्न- ग्रन्थिनिका ३ कन्दालुः ४ कन्दवहुला ५ आम्ल- वल्ली ६ विनारुहा ७ त्रिपर्णी ८ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । श्वासकासविष- व्रणविनाशित्वम् । पित्तप्रकोपशमनत्वञ्च । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपर्णिका/ त्रि--पर्णिका f. id. L.

त्रिपर्णिका/ त्रि--पर्णिका f. Carpopogon pruriens Npr.

त्रिपर्णिका/ त्रि--पर्णिका f. Alhagi Maurorum L.

"https://sa.wiktionary.org/w/index.php?title=त्रिपर्णिका&oldid=411214" इत्यस्माद् प्रतिप्राप्तम्