असृक्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृक्, [ज्] क्ली (न + सृज् + क्विप् ।) रक्तम् । इत्यमरः ॥ (“पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसाम्” । इति दृष्टान्तशतकम् ।) कुङ्कुमं । इति राजनिर्घण्टः ॥ विष्कुम्भादि सप्तविंशति योगान्तर्गतषोडशयोगः ॥ तत्र जातफलं । “धनी कुरूपः कुमतिर्दूरात्मा विदेशगामी रुधिरप्रकोपः । महाप्रलोभी पुरुषो वलीया- नसृक् प्रसूतौ किल यस्य जन्तोः” । इति कोष्ठीप्रदीपः । रक्तार्थे यथा, वैद्यकं ॥ “रसासृक्मांसमेदोटस्थि मज्जशुक्राणि धातवः” । “तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” । “वातासृक् पूर्व्वलक्षणं ।” इति माधवकरः ॥ “विदाह्यन्नं विरुद्धञ्च तत्तच्चासृक् प्रदूषणं । भजतां विधिहीनञ्च स्वप्नजागरमैथुनं ॥ प्रायेण सुकुमाराणामचङ्मणशीलिनां । अभिघातादशुद्धेश्च नृणामसृजि दूषिते ॥ वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गकः । तादृशनासृजा रुद्धः प्राक् तदेव प्रदूषयेत्” ॥ इति वाभटः ॥ “असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः” । “तद्वर्षाद्दादशात्काले वर्त्तमानमसृक् पुनः । जरापक्वशरीराणां यातिपञ्चाशतः क्षयं ॥ मदमूर्च्छा श्रमार्त्तानां वातविण्मूत्रसङ्गिनां । निद्राभिभूतभीतानां नृणां नासृक् प्रवर्त्तते” ॥ इति सुश्रुतः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृक् (in comp. for असृज्).

"https://sa.wiktionary.org/w/index.php?title=असृक्&oldid=489965" इत्यस्माद् प्रतिप्राप्तम्