analysis

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • विसश्लेषणम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम् =

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विश्लेषणम् । (१) कस्यचित् वस्तुन: अवयवानां अथवा रचनाया: विस्तरेण परामर्श: । (२) कस्यचित् वस्तुन: विविधघटकानां पृथक्करणम् । (1) A detailed examination of the elements or structure of something. (2) The separation of something into its constituent parts. analyze -v वि+श्लिष १०-उ (विश्लेषयति/ते) । analytical -adj विश्लेषणात्मक -त्रि । analyst -n विश्लेषक: । The person who carries out an analysis

"https://sa.wiktionary.org/w/index.php?title=analysis&oldid=481839" इत्यस्माद् प्रतिप्राप्तम्