backward

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • पृष्ठतः
  • अविकसितः

व्याकरणांशः[सम्पाद्यताम्]

  • अव्ययम् [Indeclinable ]
  • विशेषणम् [Adjective ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • अविकसितक्षॆत्रॆषु शिक्षणस्य प्रधान्यं दातव्यम्।
  • In backward areas, education should be given importance.
  • शिशुः प्रथमं पृष्ठतः गत्व्वा एव अग्रतः गन्तुं प्रयत्नं करॊति।
  • A baby goes backward first and then tries to go forward.

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=backward&oldid=482005" इत्यस्माद् प्रतिप्राप्तम्