पन्था

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन्थाः, [इन्] पुं, पतन्ति यान्त्यनेन । (पत ऌ गतौ + “पतस्थ च ।” उणां । ४ । १२ । इति इनिः थश्चान्तादेशः ।) रथ्या । रास्ता इति भाषा ॥ (यथा, मनुः । ४ । ४५ । “न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे ॥”) तत्पर्य्यायः । अयनम् २ वर्त्म ३ मार्गः ४ अध्वा ५ पदवी ६ सृतिः ७ सरणिः ८ पद्धतिः ९ पद्या १० वर्त्तनी ११ एकपदी १२ । इत्यमरः । २ । १ । १५ ॥ पथः १३ पदविः १४ पदवी १५ सरणी १६ शरणिः १७ पद्धती १८ वर्त्तनिः १९ । इति भरतः ॥ शरणी २० वाटः २१ धर्म्मवर्त्तनम् २२ माथः २३ विवधः २४ वीवधः २५ । इति शब्द- रत्नावली ॥ * ॥ तस्य लक्षणम् । “त्रिंशद्धनूषि विस्तीर्णो देशमार्गस्तु तैः कृतः । विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥ धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः । नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥ धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षका ॥ जङ्घापथश्चतुष्पादस्त्रिपादस्य गृहान्तरम् । वृतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ॥ अवकरः परीवारः पादमात्रः समन्ततः ॥” इति देवीपुराणे गोपुरद्वारलक्षणाध्यायः ॥ * ॥ चतुष्पथलक्षणादि यथा, -- “एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे । तत्रस्थः साधयेद्योगी विद्यां त्रिभुवनेश्वरीम् ॥ चतुष्पथन्तु तत् प्रोक्तं त्रिकोणं यत्र वर्त्तते ॥” इति नीलतन्त्रम् ॥ * ॥ पथगमनगुणाः “अध्वा मेदःकफस्थौल्यसौकुमार्य्यविनाशनः । यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत् ॥” तदायुर्बलमेधाग्निप्रदमिन्द्रियशोधनम् ॥” इति राजवल्लभः ॥ * ॥ ब्राह्मणादिभ्यः पथावकाशो देयो यथा, -- “पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे । वृद्धाय भारयुक्ताय रोगिणे दुर्ब्बलाय च ॥” इति कौर्म्मे उपविभागे ११ अध्यायः ॥ * ॥ गोपथदानफलं यथा, -- “गोमार्गस्य तथा कर्त्ता गोलोके क्रीडते चिरम् ।” इति प्रतिष्ठातत्त्वे हयशीर्षपञ्चरात्रम् ॥ * ॥ अस्याचारादावुपचारो यथा, -- “तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको मुनिर्यस्य मतं प्रमाणम् । धर्म्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥” इति महाभारते । ३ । ३१२ । ११२ । धर्म्मवकप्रश्ने युधिष्ठिरोत्तरम् ॥ * ॥ नरकविशेषः । यत्रा- टाट्यते । इति मनौ ४ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=पन्था&oldid=506794" इत्यस्माद् प्रतिप्राप्तम्